Book Title: Vividh Pujan Sangraha
Author(s): Champaklal C Shah, Viral C Shah, 
Publisher: Anshiben Fatehchandji Surana Parivar

View full book text
Previous | Next

Page 249
________________ श्री अष्टोत्तरी व शान्तिस्नानादि विधि ॥८० ॥ श्रीशान्तिजिनभक्ताय, भव्याय सुखसम्पदाम्। श्रीशान्तिदेवता देया-दशान्तिमपनीयताम्॥२॥ अम्बा निहितडिम्भा मे सिद्धिबुद्धिसमन्विता ।सिते सिंहे स्थितागौरी, वितनोतु समीहितम् ॥३॥ धराधिपतिपत्नी या, देवी पद्मावती सदा ।क्षुद्रोपद्रवतः सा मां, पातु फुल्लत्फणावली ॥४॥ चञ्चच्चक्रधरा चारु-प्रवालदलदीधितिः।चिरं चक्रेश्वरीदेवी, नन्दतादवताच्च माम्॥५॥ खङ्गखेटककोदण्ड-बाणपाणिस्तडिद्युतिः तुरङ्गगमनाऽच्छुप्ता, कल्याणानि करोतु मे ॥६॥ मथुरायां सुपार्श्वश्रीः,सुपार्श्वस्तूपरक्षिका । श्रीकुबेरा नरारूढा, सुताङ्काऽवतु वो भयात् ॥७॥ ब्रह्मशान्ति स मां पाया-दपायाद्वीरसेवकः । श्रीमद्वीरपुरे सत्या, येन कीर्तिः कृतानिजा ॥८॥ श्रीशक्रप्रमुखा यक्षा, जिनशासनसंस्थिताः। देवीदेवास्तदन्येऽपि,संघं रक्षन्त्वपायतः ॥९॥ श्रीमद्विमानमारूढा,मातङ्ग्यक्षसङ्गता ।सा मां सिद्धायिका पातु, चक्रचापेषुधारिणी ॥१०॥ (१५) पछी ग्रीवासूत्रनो २१ तारनो दडो हाथमां लईने फूलगुंथणीए नवकार १, उवसग्गहरं २, लोगस्स ३, सात वार गणी मंत्रीए । दोरो मण्डप अथवा मन्दिर उपर वीटीए । पछी वज्रपञ्चर करवू (जुओ पृ. १) श्री अष्टोत्तरी व शान्तिस्नानादि विधि ॥८०॥ For Personal Private Use Only

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266