Book Title: Vividh Pujan Sangraha
Author(s): Champaklal C Shah, Viral C Shah,
Publisher: Anshiben Fatehchandji Surana Parivar
View full book text
________________
श्री अष्टोत्तरी व शान्तिस्नात्रादि विधि
॥८४॥
ॐ भव्यानां कृतसिद्धे, निर्वृतिनिर्वाणजननि सत्त्वानाम् ।
अभयप्रदाननिरते, नमोऽस्तु स्वस्तिप्रदे तुभ्यम् ॥९॥ ह्रीं स्वाहा ॥ स्नात्र १० - ॐ भक्तानां जन्तूनां, शुभावहे नित्यमुद्यते देवी !।
सम्यग्दृष्टिनां धृति-रतिमतिबुद्धिप्रदानाय ॥१०॥ ह्रीं स्वाहा ॥ स्नात्र ११ - ॐ जिनशासननिरतानां शान्तिनतानां च जगति जनतानाम् ।
श्रीसम्पत्कीर्तियशो-वर्द्धनि जय देवि विजयस्व ॥११॥ ही स्व हा ॥ स्नात्र १२ - ॐ सलिलानलविषविषधर-दुष्टग्रहराजरोगरणभयतः ।
राक्षसरिपुगणमारी-चौरतिश्वापदादिभ्यः ॥१२॥ ही स्वाहा ॥ ॐ अथ रक्ष रक्ष सुशिवं, कुरु कुरु शान्तिं च कुरु कुरु सदेति ।
तुष्टिं कुरु कुरु, पुष्टिं कुरु कुरु, स्वस्तिं च कुरु कुरु त्वम्॥१३॥हीं स्वाहा ॥ १४ - ॐ भगवति गुणवति शिवशान्ति-तुष्टि पुष्टि स्वस्तीह कुरुकुरु जनानाम् ।
ओमिति नमो नमो हा ही हु हः यःक्षः ही फुट फुट् स्वाहा ॥१४॥ही स्वाहा ॥
श्री अष्टोत्तरी व शान्तिस्नानादि
विधि
॥८४॥
Jain Education n
ational
For Personal & Private Use Only
www.ininelibrary.org

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266