SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ श्री अष्टोत्तरी व शान्तिस्नात्रादि विधि ॥८४॥ ॐ भव्यानां कृतसिद्धे, निर्वृतिनिर्वाणजननि सत्त्वानाम् । अभयप्रदाननिरते, नमोऽस्तु स्वस्तिप्रदे तुभ्यम् ॥९॥ ह्रीं स्वाहा ॥ स्नात्र १० - ॐ भक्तानां जन्तूनां, शुभावहे नित्यमुद्यते देवी !। सम्यग्दृष्टिनां धृति-रतिमतिबुद्धिप्रदानाय ॥१०॥ ह्रीं स्वाहा ॥ स्नात्र ११ - ॐ जिनशासननिरतानां शान्तिनतानां च जगति जनतानाम् । श्रीसम्पत्कीर्तियशो-वर्द्धनि जय देवि विजयस्व ॥११॥ ही स्व हा ॥ स्नात्र १२ - ॐ सलिलानलविषविषधर-दुष्टग्रहराजरोगरणभयतः । राक्षसरिपुगणमारी-चौरतिश्वापदादिभ्यः ॥१२॥ ही स्वाहा ॥ ॐ अथ रक्ष रक्ष सुशिवं, कुरु कुरु शान्तिं च कुरु कुरु सदेति । तुष्टिं कुरु कुरु, पुष्टिं कुरु कुरु, स्वस्तिं च कुरु कुरु त्वम्॥१३॥हीं स्वाहा ॥ १४ - ॐ भगवति गुणवति शिवशान्ति-तुष्टि पुष्टि स्वस्तीह कुरुकुरु जनानाम् । ओमिति नमो नमो हा ही हु हः यःक्षः ही फुट फुट् स्वाहा ॥१४॥ही स्वाहा ॥ श्री अष्टोत्तरी व शान्तिस्नानादि विधि ॥८४॥ Jain Education n ational For Personal & Private Use Only www.ininelibrary.org
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy