________________
श्री
अष्टोत्तरी व शान्तिस्नानादि विधि
॥८५॥
स्नात्र १५ - ॐ एवं यन्नामाक्षर-पुरस्सरं संस्तुता जया देवी ।
कुरुते शान्तिं नमतां, नमो नमः शान्तये तस्मै ॥१५॥ ह्रीं स्वाहा ॥ स्नात्र १६ - ॐ इतिपूर्वसूरिदर्शित-मन्त्रपदविदर्भितः स्तवः शान्तेः ।
सलिलादिभयविनाशी शान्त्यादिकरश्च भक्तिमताम् ॥१६॥ ह्रीं स्वाहा ॥ स्नात्र १७ - ॐ यश्चैनं पठति सदा, श्रृणोति भावयति वा यथायोगम् ।
स हि शान्तिपदं यायात्, सूरिः श्रीमानदेवश्च ॥१७॥ ह्रीं स्वाहा ॥ १८ - ॐ सनमो विप्पोसहि-पत्ताणं संतिसामिपायाणं ।
झौं-स्वाहा-मंतेणं, सव्वासिवदुरियहरणाणं ॥१८॥ ह्रीं स्वाहा ॥ १९ - ॐ संतिनमुक्कारो, खेलोसहिमाइलद्धिपत्ताणं ।
सौं ही नमो सव्वोसहि-पत्ताणं च देइ सिरिं ॥१९॥ ही स्वाहा २० - ॐ पणवीसा य असीया, पणरस पन्नासजिणवरसमूहो ।
नासेउ सयलदुरियं, भवियाणं भत्तिजुत्ताणं ॥२०॥ ह्रीं स्वाहा ॥
श्री अष्टोत्तरी व शान्तिस्नानादि विधि
॥८५॥
Jan Education International
For Personal & Private Use Only
www.janelibrary.org