Book Title: Vividh Pujan Sangraha
Author(s): Champaklal C Shah, Viral C Shah, 
Publisher: Anshiben Fatehchandji Surana Parivar

View full book text
Previous | Next

Page 252
________________ श्री ॥८३॥ __ ॐ सकलातिशेषकमहा-सम्पत्तिसमन्विताय शस्याय। त्रैलोक्यपूजिताय च, नमो नमः शान्तिदेवाय ॥३॥ ह्रीं स्वाहा ॥ 12 स्नात्र ४- ॐ सवामरसुसमूह-स्वामिकर ॐ सर्वामरसुसमूह-स्वामिकसंपूजिताय न जिताय । अष्टोत्तरी व शान्तिस्नानादि भुवनजनपालनोद्यत-तमाय सततं नमस्तस्मै ॥४॥ ही स्व विधि स्नात्र ५ - ॐ सर्वदुरितौघनाशन-कराय सर्वाशिवप्रशमनाय । दुष्टग्रहभूतपिशाच-शाकिनीनां प्रमथनाय ॥५॥ ही स्वाहा ॥ स्नात्र ॐ यस्येति नाममंत्र-प्रधानवाक्योपयोगकृततोषा । विजया कुरुते जनहित-मिति न नुता नमत तं शान्तिम् ॥६॥हीं स्वाहा ॥ स्नात्र ७- ॐ भवत् नमस्ते भगवति ! विजये सजये परापरैरजिते । अपराजिते जगत्यां, जयतीति जयावहे भवति ? ॥७॥ ह्रीं स्वाहा ॥ ॐ सर्वस्यापि च संघस्य, भद्रकल्याणमङ्गलप्रददे । साधूनां च सदा शिव-सुतुष्टिपुष्टिप्रदे जीयाः ॥८॥ ह्रीं स्वाहा ॥ श्री अष्टोत्तरी व शान्तिस्नानादि विधि ॥८३॥ in Education n ational For Personal & Private Use Only

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266