Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 247
________________ Shri Mahavir Jain Aradhana Kendra २४४ किंच— www. kobatirth.org विश्वगुणादर्शचम्पूः Acharya Shri Kailassagarsuri Gyanmandir गृहे गृहे पश्य कृताग्निहोत्राः शास्त्रौषधोलादो विदोषाः || [ चोलदेश पुण्योत्तराः पण्डितपुण्डरीकाः पुनन्ति वेदैकधना जगन्ति ॥ ४५२ ॥ कु० - एतद्विषयविषया लोघा शाखानुशाखं न कर्तव्या । एतद्देशे वसतां सतामप्यनेकप्रकारा दुराचारा उपलभ्यन्ते ॥ १९१ ॥ स्वान्ति प्रातरधिस्रवन्ति विधिवत्संध्यादि कर्माचरन्त्यम्मीनादधते मखान्विदधते शास्त्राणि चाधीयते ॥ अभ्यर्चन्ति सुरान्पैरार्ध्यकुसुमैर्चन्ति किंचातिथी - नन्नैः किंतु पुरातनैस्तनुममी पुप्यन्ति दुष्यन्त्यतः ॥४५३ ॥ गृहे गृह इति । शास्त्राण्येवौषधानि तैः उल्लाघानि नीरोगाणि हन्दि अन्त:करणानि येषां ते, विविधशास्त्राभ्यासेन निर्मलान्तःकरणा इत्यर्थ: । उल्लाघ इति " अनुपसर्गात् फुल-क्षीब-" इत्यादिनिपातनात् साधुः । “ वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् ।" इत्यमरः । “उल्लाघो निपुणे हृटे शुचि-नीरोगयोरपि ।" इति हैमश्च । अत एव विदोषाः पापरहिताः वेदा एव एकं मुख्यं धनं संपादनीयं द्रव्यं येषां ते पुण्योत्तराः अतिशयपुण्यवन्तः पण्डितानां पुण्डरीका: श्रेष्ठाः गृहे गृहे प्रतिगृहं कृतं अग्निहोत्रं यैस्ते तथाभूताश्च सन्तः जगन्ति पुनन्ति पवित्रयन्ति पश्य ॥ ४५२ ॥ एतदिति । एषः विषयः चोलदेशः विषयः प्रतिपाद्यो यस्याः सा श्लाघा प्रशंसा शाखानुशाखं तत्रत्यान् प्रातिखिकरूपेणोपादाय न कर्तव्या । यतो यस्मात् एतद्देशे चोलदेशे वसतां वासं कुर्वतां सतां विदुषामपि अनेकप्रकारा नानाविधाः दुराचारा उपलभ्यन्ते दृश्यन्ते ॥ १९१ ॥ के ते दुराचारा इत्याकाङ्क्षायामाह - स्नान्तीति । अमी चोलदेशवासिनो जनाः प्रातः स्रवन्त्यां कावेर्या नद्यामित्यधिस्रवन्ति, विभक्त्यर्थेऽव्ययीभावः । "स नपुंसकम्” इति नपुंसकत्वम् । स्नान्ति स्नानं कुर्वन्ति, संध्यादि कर्म च विधिवत् शास्त्रोकविधिमनुसृत्य आचरन्ति कुर्वन्ति, अग्नीन् गार्हपत्यादीन् आदधते स्थापयन्ति सततमग्निहोत्रं पालयन्तीत्यर्थः । मखान् दर्श-पूर्णमासादीन् विदधते कुर्वन्ति, शास्त्राणि धर्मप्रतिपादकानि पूर्वमीमांसादीनि च अधीयते अभ्यस्यन्ति, सुरान् विष्णुशिवादिदेवान् परार्ध्यकुसुमैः सुगन्धिपुष्पैः अभ्यर्चन्ति पूजयन्ति किंच अतिथी १ ' औषधोल्लास'. २ 'वाघानुश्लाघा न कर्तव्या' ३ ' अनर्घ्य ४ ' अञ्चन्ति '. 'पुष्णन्ति'. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331