Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 285
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८२ विश्वगुणादर्शचम्पू:- [ज्यौतिषिक वि०-ऐहिकामुष्मिककारम्भोपयोगिनो नोपालम्भमर्हन्ति ज्योतिर्विदः ॥ २२७ ॥ शृणु तावत्न दैवं न पित्र्यं च कर्मात्र सिध्येन्न यत्रास्ति देशे ननु ज्योतिषज्ञः न तारा न चारा नवानां ग्रहाणांन तिथ्यादयो वा येतस्तत्र बुद्धाः ५३२ यच्च समर्थितं मौहूर्तिकवचैननिशमनं मुधेति तन्निपुणनिरूपणा न भणन्ति ॥ २२८ ॥ यतःभानोः शीतकरस्य वापि भुजगग्रासे पुरो निश्चिते तीर्थानामटनं जनस्य घटयेत्तापत्रयोच्चाटनम् ॥ ऐहिकेति । इहलोके भवान्यैहिकानि अमुष्मिन् परलोके भवान्यामुध्मिकाणि च यानि कर्माणि तेषामारम्भे उपयोगिनः भविष्यदिष्टानिष्टकथनेनेति भावः । ज्योतिर्विदः ज्योतिःशास्त्रवेत्तारः उपालम्भं निन्दा नार्हन्ति निन्दितुं न योग्या भवन्ति ॥२२७॥ ज्योतिर्विदां सर्वाण्यपि दूषणानि परिहरन् प्रथमं तावत्तेषामुपयोगमाह-नेति । ननु इति आमन्त्रणे । हे कृशानो इत्यर्थः । यत्र यस्मिन् देशे ज्योतिषं ग्रहनक्षत्रादीनां खरूप गत्यादिज्ञापकं शास्त्रं जानातीति तज्ज्ञः नास्ति न विद्यते, अत्रास्मिन् ज्योतिर्विदभाववति देशे दैवं देवसंबन्धि कर्म पूजादिकं एकादयुपवासादिकं च सम्यक् तिथ्यादिज्ञानाभावात् न सिध्येत् , तथा पित्र्यं पित्रुद्देशेन कर्तव्यं श्राद्धादिकं चापि न सिध्येत् । अत्रापि पूर्वोक्त एव हेतुईयः । किंच ताराः नक्षत्राणि न सिध्येयुः, तेषां स्वरूपज्ञानाभावादित्यर्थः । तथा नवानां नवसंख्याकानां ग्रहाणां रव्यादीनां चारा मेषादिराशिप्रवेशाश्च न सिध्येयुः, तिथ्यादयः प्रतिपदादितिथयः आदिशब्देन योग-करणादीनां संग्रहः । न सिध्येयुः । वाऽप्यर्थकः । यतः कारणात् तत्र दैव-पित्र्यादिकर्मसु ज्योतिर्विद इति शेषः । बुद्धाः ज्ञानवन्तः सन्ति । तस्मात् तेषामभावात् क्वापि दैव-पित्र्यादिकर्मोपयोगि कालज्ञानं नोत्पद्यतेत्यर्थः । क्वचित् 'यतोऽत्रैष बुद्धः' इति पाठः । पूर्वसंबन्धदर्शनेन स एव युक्त इति भाति । परं च प्राचीनपुस्तकेषु तस्याभावात् स नादृतः ॥ ५३२ ॥ यञ्चेति । मौहूर्तिकानां ज्योतिर्विदां वचनस्य भाषणस्य निशमनं श्रवणं मुधा व्यर्थमेव इति च यत् समर्थितं प्रतिपादितं तत् निपुणं युक्तायुक्त विवेकपूर्वकं निरू. पणं भाषणं येषां ते न भणन्ति न प्रतिपादयन्ति ।। २२८ ॥ तत्कारणमुपपादयति-भानोरिति । भानोः सूर्यस्य शीतकरस्य चन्द्रस्य वापि, भुजेन कौटिल्येन गच्छतीति भुजगस्तेन 'भुजो कौटिल्ये' इति धातोः 'अन्यत्रापि-' १ 'ऐहिकामुभिकारम्भो'. २ 'यतोत्रैष बुद्धः'. ३ वचःश्रवणं'. ४ 'पणायन्ति'. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331