Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णनम् ४४]
पदार्थचन्द्रिकाटीकासहिता ।
२८१
अपि चप्रमोदे खेदे वाऽप्युपनमति पुंसो विधिवशा
न्मयैवं प्रागेवाभिहितमिति मिथ्या कथयति ॥ जनानिष्टानिष्टाकलनपरिहारैकनिरैता___नसौ मेषादीनां परिगणनयैव भ्रमयति ॥ ५३० ॥ अस्तु वा तथ्यवादी दैवज्ञस्तथापि वृथा तद्वचःश्रवणम् ॥ २२६ ॥ तथाहि
असुखमथ सुखं वा कर्मणां पक्तिवेला___ खहह ! नियतमेते भुञ्जते देहभाजः ॥ तदिह पुरत एवं प्राह मौहूर्तिकश्चेत्
कथय फलममीषामन्ततः किं ततः स्यात् ? ॥ ५३१ ॥ प्रमोद इति । पुंसो जनस्य विधिवशादैववशादेव न तु स्वकथनेन, प्रमोदे आनन्दे वाऽथवा खेदे दुःखे उपनमति प्राप्नुवति सति, इदं सुखं दुःखं वा मया प्रागेव प्राप्तकालात् पूर्वमेव अभिहितं कथितं इत्येवं मिथ्या असत्यं कथयति । इष्टं सुखादि अनिष्टं दुःखादि च तयोः आकलनं स्वीकारः परिहारः निवारणं च तयोः एकं मुख्यं यथा स्यात् तथा निरतानासक्तान् , सुखस्याङ्गीकारे दुःखस्य परिहारे च तत्परानिति यथायथमूह्यम् । जनान् असौ ज्यौतिषिकः मेषादीनां राशीनां परिगणनया संख्यानेनैव भ्रमयति विमोहयति । 'तव जन्मराशेः सकाशाद्रव्यादेहस्येष्टफलप्रतिपादके एकादशादिस्थाने प्रवेशात् सुखोत्पत्तिः, जन्म-चतुर्थादिस्थानप्रवेशाचा निष्टफलप्राप्तिः' इत्यादिकथनेन भ्रमयतीत्यर्थः ॥ ५३० ॥
अस्त्विति । किंच दैवज्ञः तथ्यवादी सत्यवक्ता, वाऽप्यर्थकः । अस्तु तथापि तस्य वचसो भाषणस्य श्रवणं वृथा निष्फलमेव ॥ २२६ ॥
वृथात्वमेवाह-असुखमिति । एते दृश्यमाना देहभाजः प्राणिनः कर्मणां पूर्वजन्मकृतानां पक्तिवेलासु फलनिष्पत्तिकालेषु असुखं दुःखं अथवा सुखं च नियतं नियमेनैव भुञ्जते । अहहेयाश्चर्ये । तदेव सुखं दुःखं वा मौहर्तिको ज्यौतिषिकः इह पुरतः तत्प्राप्तेः प्रागेव प्राह कथयति चेत्, ततः अग्रिमसुख-दुःखादिकथनात् अमीषां देहभाजां फलं अन्ततः पर्यवसाने किं स्यात् ? कथय । प्राणिनामिष्टानिष्टप्राप्तिः खखकर्मानुसारेणैव भविष्यति ज्यौतिषिकादिकथनेन किमप्यन्यथा न भवेदित्यर्थः ॥ ५३१॥
१ 'प्रमोदः खेदो वा'. २ 'मयेदं'. ३ 'नियतान्'.
For Private And Personal Use Only

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331