Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 302
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४९] पदार्थचन्द्रिकाटीकासहिता । २९९ किंच शबर-कुमारिल-गुरवो मण्डन-भवदेव-पार्थसारथयः ॥ अन्ये च विश्वमान्या जयन्ति संत्रायमाणतन्त्रास्ते ॥ ५६७ ॥ - अथ वैयाकरणवर्णनम् ४९. कृ०-अस्त्विति विमानमन्यतो गमयन् पार्श्वतो दृष्ट्वा सोपहासम्टिड्डाणञ्-द्वयसच्चुटू ङसिङसोस्तिप्-तस्-झि-सिप्-थस्-थ-मिब्– वस्-मस्-तानचि च ष्टुना ष्टुरत इञ् शश्छोऽट्यचोऽन्त्यादि टि ॥ लोपो व्योवलि वृद्धिरेचि यचि में दाधा घ्वदानाज्झला वित्येते दिवसान्नयन्ति कतिचिच्छब्दान् पठन्तः कटून् ॥५६८॥ त्मकत्व-मुक्तिप्रदत्वादिरूपं विचारयति सर्वत्र जगति संचारयतीति तस्मिन्निति च, अधिकरणानां शास्त्रीयनयानां, अधिकेन परपराभवसमर्थेन रणानां युद्धानां च सहस्रेण शिक्षिताः अध्यापिताः, दण्डिताश्च विपक्षाः शास्त्रान्तरीयपूर्वपक्षाः शत्रवश्व येन तस्मिन् , खामिनि वेदोक्तकर्मणां याथार्थ्यवेत्तृत्वात्सकलपण्डितानामधिपतौ जैमिनिनामके योगिन्यप्येव, अपिरवधारणार्थकः । पक्षे खामिनि भगवति, जैमिनियोगिनि चेत्यर्थः । अत्रापिः समुच्चायकः । इदमस्मदीयं मम हृदयं मनः रज्यति रमते ॥ ५६६ ॥ _ 'शबरादयो भगवद्भक्तानां विनिन्दनीयाः' इत्युक्तं निराकरोति-शबरेति । शबरः शबरखामी कुमारिल: गुरुः प्रभाकरश्च ते, मण्डनः मण्डनमिश्रश्च भवदेवः पार्थसारथिश्च ते, एते सर्वे मीमांसासूत्रभाष्य-वार्तिक-तयाख्यानादिकर्तारः । अन्ये ताताचार्य-अप्पयदीक्षितादयो बोध्याः । ते च सम्यक् त्रायमाणं रक्ष्यमाणं तन्त्रं मीमांसाशास्त्रं यैस्ते तथाभूताः सन्तः अत एव विश्वमान्याः सर्वलोकपूज्याः सन्तः जयन्ति सर्वोत्कर्षेण वर्तन्ते । सकलवैदिककर्मप्रवर्तकत्वात् अन्येभ्यस्तर्कादिशास्त्रविद्भ्योऽपि मीमांसका एव मान्या इति भावः ॥ ५६ ॥ टिडाणमिति । 'टिडाणञ् द्वयसच्' इति "टिडाणञ्-द्वयसज्-दन्नन्-मात्रच्तयपू-ठक-ठकञ्क्वरपः" इति पाणिनीयसूत्रैकदेशः, “चुटू" "डसि-ङसोः", "तिप्-तसू-झि" इत्यप्येकदेशः । “तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्-ताताझ-थासाथां-ध्वमिड्-वहि-महिङ्” इति सूत्रस्य । “अनचि च" "टुना टुः" "अत इञ्" "शश्छोऽटि" "अचोऽन्त्यादि टि" ."लोपो व्योर्वलि" १ 'शबर-कुमारिल-गुरवो मण्डनयन् समुदहति सुदृशम् । वर्णादीनां धर्मान् बुद्धा विधिवत्प्रयुक्तेऽसौ'. (१) - - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331