Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 323
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शस्थपद्यानां २९१ २२० २६८ ४om". ०r 2 २६० १८८ २४८ श्लोकाङ्काः पृष्ठाङ्काः | श्लोकाङ्काः पृष्ठाङ्काः ५५१ प्रणतचरणरेणु ७८ भागीरथीं प्राप्य ४०१ प्रणिपतिकर्मीकुर्मः ७९ भागीरथीं यः पटुधी १६६ प्रतिनगरमिहारामाः १०० १४ भानुभानुदलदब्ज १२ १६७ प्रतिमधुबिन्दु मिलिन्दाः १०० | ५३३ भानोः शीतकरस्य ५०८ प्रत्यक्षगोचरमशेष | ६० भार्गवाग्रहदावाग्नि ८७ प्रदोषवत्प्राप्त इह | २४० भाले शुद्धमृदूर्ध्व ५३० प्रमोदे खेदे वा २८१ १८९ भाषा-वेषाचारैर् ११० ५५५ प्रयत्नैरस्तोकैः २९३ | १८० भिक्षा कष्टमटन्ति १३ प्रशस्तगुणसिन्धवे ११ १०२ भुवनकदनक्रुध्यदृद्ध २६४ प्रसह्य न हरन्त्यमी १५१ | २७२ भुवनवहनशीला १५५ ३९१ प्रहसति भवशोषकरी २१६ | १७३ भूभृत्यस्मिन् पक्षि १०३ २१५ प्रह्लादमाहादयितुं १२३ ५०६ भूयोदोरैरपि परिवृतः ४१९ प्राक्पर्यङ्कमधि २२८, ३३९ भेत्ता गोप्ता च ५४८ प्राचेतस-व्यास-पराशरा २९० / २९० भेदाभिदाविषय १६४ २७९ प्राजापत्यमखान्तराय १५८ ५०५ भोगायैव नितम्बिनी २६६ ३७७ प्राज्ये हन्त धने २०५ (८) [मजन् जनः खचरण] १४१ ५७ प्राणप्रतिष्ठा क्लिष्टानां ४३ ४५९ मणिमयफणितल्पे ३९८ प्रातः प्रातः पयसि २१९ ५१७ मदनजनके वीतातके २७४ ८८ प्रातः प्रातर्जाह्नवी ५८ २१७ मनुष्यतिर्यक्त्व ९० प्रातर्हन्त कृताप्लवोऽपि ३१ मन्देतरस्मरमलीमस २७ १०१ प्रातश्शीतजले निमज्ज्य ६६ ३५२ मम दुग्धनदी। १९४ ५५७ प्रायः काव्यैर्गमित २९४ / ५३९ मस्ते दुःसहवेदना २३६ प्रायो येषां सकृदकरणे १३३ / १३२ महाराष्ट्राभिख्यो २०० प्रियसहचरी लक्ष्मीः ११६ | ५४९ माघश्चोरो मयूरो ५१ प्रौढपतिरथागार ४२ ४३० मातस्ते मधुसूदन २३४ ९९ प्रौढेषु गौडेषु च | २९ मांधाता च भगीरथश्च २६ ३४१ फणिपतिसरस्फुरन्ती १८९ २६७ माधुर्याध्ययनोपसन्न १५३ २४३ बकुलविभूषणेन १३६ १५५ मा नाम यक्षत मखै ९५ ४९७ बकुलाभरणीयानां २६३ | २४० मा बोधि वैद्यक २८६ २७ बालत्वे वा तरुणिमनि वा २४ / १४४ मायाचुञ्चुतया ७ ब्रह्मचर्यव्रतोत्सर्ग ५५१० मिथ्यार्थावेदकत्वात् ५६५ भगवदनभ्युपगमनं २९८ | ५३६ मिथ्यौषधैर्हन्त २८४ ३०२ भयार्तजीवातुदया १७० ५६१ मीमांसकाः कतिचिदत्र २९६ २५५ भवजलधिनिमजत् १४७, ३२७ मुक्ताश्रिता विष्णु १८२ ३७ भवसागरशोषणेन ३२ | २३१ मुश्चन्तः पञ्चयज्ञान् १३१ १२४ २८५ ८३ २९० ९० For Private And Personal Use Only

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331