Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
...
...
माधवनिदानम् - श्रीमन्माधवकरविरचितम्, श्रीमद्विजयरक्षितश्रीकण्ठदत्ताभ्यां प्रणीतया मधुकोशाख्यव्याख्यया सहितम्. मालतीमाधवनाटकम् - भवभूतिकृतम्, त्रिपुरारिकृत टीकया नान्यदेवकृत टीकया जगद्धरकृत टीकयाचसहितम् मालविकाग्निमित्रं नाटकम् - कालिदासकृतम् मुद्राराक्षसं नाटकम् - विशाखदत्तविरचितं, धुण्डिराजकृत
...
१॥
.12 6
...
२
.1.
टीकया सहितम् . मुहूर्तमार्तंड : - मातैडवल्लभाख्यया व्याख्यया सहितः मुहूर्तचिन्तामणिः - (पीयूषधाराख्यव्याख्यासहितः । ) मृच्छकटिकम् - शुद्धककविकृतं, पृथ्वीधरकृतव्याख्यासहितम् १ मेघदूतकाव्यम् - कालिदासकृतम्. याज्ञवल्क्यस्मृतिः - (मिताक्षराख्यव्याख्या सहिता . ) योगरत्नाकरः --- अयं नात्यर्वाचीनो ग्रन्थोऽखिलभिषरगणमान्योस्ति । अत्र सर्वेषां रोगाणां निदानपूर्विका सविस्तरा चिकित्सा सप्रमाणा प्रतिपादितास्ति । तथा विविधरसायनकषाया सवारिष्टावलेहगुटिकापाकादीनां प्रक्रियाप्रमाणानुपानादिप्रपञ्चोपि यथावत्कृतोस्तीत्ययं ग्रंथः सर्वोपयुक्तः स्यात्. २ रघुवंश काव्यम् - कालिदासकृतं, मल्लिनाथकृतया संजीविन्याख्यया टीकया सहितं, स्थूलाक्षरम्.
+
४
...
800
...
...
...
D
***
...
180
रत्नावलीनाटिका - श्रीहर्षदेवकृता. ... राक्षसकाव्यम् - (सटीकम् ) श्रीकालिदासकृतम् . लक्ष्मीहृदयं नारायणहृदयं च - ( कौशेयवद्धम् . ) ... लघुयोगवासिष्ठम् - आत्मसुखकृतया वासिष्ठचन्द्रिकाटीकया
सहितम्. लघुधातुरूपसंग्रहःलौकिकन्यायाञ्जलिः नाम लौकिकन्यायसंग्रहः लौकिकन्यायाञ्जलिः - द्वितीयो भाग उपरिनिर्दिष्टसदृश एव.
...
लौकिकन्यायाञ्जलिः -- तृतीयो भागः वाल्मीकि रामायणम् - आदिकविश्रीवाल्मीकि महामुनिप्रणीतं,
रामकृततिलकटीकया सहितम्. विक्रमोर्वशीयं नाटकम् - कालिदासकृतं, रङ्गनाथकृतया प्रकाशिकाटीकया सहितम्... विश्वगुणादर्शचम्पूः– श्रीमद्वेङ्कटाध्वरिविरचिता, पदार्थचन्द्रिका
...
...
ख्यव्याख्यासहिता. विष्णोर्नामसहस्रम् - प्रथमं मूलश्लोकाः, तदधोभागे एकपार्श्वे मूलश्लोकगतानि नामानि तत्संमुखद्वितीयपार्श्वे च नामा
?
...
...
...
***
...
For Private And Personal Use Only
...
...
...
...
...
***
***
...
800
...
034
...
...
...
मू० डा.व्य.
१
२ 6=11
.11. 6
•॥
9111= 1.
6
१॥
.11.
6
62
6=
७
१
+
62
6=11
6
५
64 .611
012
6
••
6
१|
८॥
6=
*111*
Dill. 6

Page Navigation
1 ... 326 327 328 329 330 331