Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 328
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... ... माधवनिदानम् - श्रीमन्माधवकरविरचितम्, श्रीमद्विजयरक्षितश्रीकण्ठदत्ताभ्यां प्रणीतया मधुकोशाख्यव्याख्यया सहितम्. मालतीमाधवनाटकम् - भवभूतिकृतम्, त्रिपुरारिकृत टीकया नान्यदेवकृत टीकया जगद्धरकृत टीकयाचसहितम् मालविकाग्निमित्रं नाटकम् - कालिदासकृतम् मुद्राराक्षसं नाटकम् - विशाखदत्तविरचितं, धुण्डिराजकृत ... १॥ .12 6 ... २ .1. टीकया सहितम् . मुहूर्तमार्तंड : - मातैडवल्लभाख्यया व्याख्यया सहितः मुहूर्तचिन्तामणिः - (पीयूषधाराख्यव्याख्यासहितः । ) मृच्छकटिकम् - शुद्धककविकृतं, पृथ्वीधरकृतव्याख्यासहितम् १ मेघदूतकाव्यम् - कालिदासकृतम्. याज्ञवल्क्यस्मृतिः - (मिताक्षराख्यव्याख्या सहिता . ) योगरत्नाकरः --- अयं नात्यर्वाचीनो ग्रन्थोऽखिलभिषरगणमान्योस्ति । अत्र सर्वेषां रोगाणां निदानपूर्विका सविस्तरा चिकित्सा सप्रमाणा प्रतिपादितास्ति । तथा विविधरसायनकषाया सवारिष्टावलेहगुटिकापाकादीनां प्रक्रियाप्रमाणानुपानादिप्रपञ्चोपि यथावत्कृतोस्तीत्ययं ग्रंथः सर्वोपयुक्तः स्यात्. २ रघुवंश काव्यम् - कालिदासकृतं, मल्लिनाथकृतया संजीविन्याख्यया टीकया सहितं, स्थूलाक्षरम्. + ४ ... 800 ... ... ... D *** ... 180 रत्नावलीनाटिका - श्रीहर्षदेवकृता. ... राक्षसकाव्यम् - (सटीकम् ) श्रीकालिदासकृतम् . लक्ष्मीहृदयं नारायणहृदयं च - ( कौशेयवद्धम् . ) ... लघुयोगवासिष्ठम् - आत्मसुखकृतया वासिष्ठचन्द्रिकाटीकया सहितम्. लघुधातुरूपसंग्रहःलौकिकन्यायाञ्जलिः नाम लौकिकन्यायसंग्रहः लौकिकन्यायाञ्जलिः - द्वितीयो भाग उपरिनिर्दिष्टसदृश एव. ... लौकिकन्यायाञ्जलिः -- तृतीयो भागः वाल्मीकि रामायणम् - आदिकविश्रीवाल्मीकि महामुनिप्रणीतं, रामकृततिलकटीकया सहितम्. विक्रमोर्वशीयं नाटकम् - कालिदासकृतं, रङ्गनाथकृतया प्रकाशिकाटीकया सहितम्... विश्वगुणादर्शचम्पूः– श्रीमद्वेङ्कटाध्वरिविरचिता, पदार्थचन्द्रिका ... ... ख्यव्याख्यासहिता. विष्णोर्नामसहस्रम् - प्रथमं मूलश्लोकाः, तदधोभागे एकपार्श्वे मूलश्लोकगतानि नामानि तत्संमुखद्वितीयपार्श्वे च नामा ? ... ... ... *** ... For Private And Personal Use Only ... ... ... ... ... *** *** ... 800 ... 034 ... ... ... मू० डा.व्य. १ २ 6=11 .11. 6 •॥ 9111= 1. 6 १॥ .11. 6 62 6= ७ १ + 62 6=11 6 ५ 64 .611 012 6 •• 6 १| ८॥ 6= *111* Dill. 6

Loading...

Page Navigation
1 ... 326 327 328 329 330 331