Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:
[वैयाकरण
माहिनाङ्गीकृतव्याकरणौषधानामपाटवं वाचि सुगाढमास्ते ॥ कस्मिंश्चिदुक्ते तु पदे कथंचित्खैरं वपुः विद्यति वेपते च ॥५७४॥ कृ०-साक्षेपम्
कथं सखे ! शतकोटिपाणिनिगदितादपि पाणिनिगदितमेव व्याकरणमौद्रियन्ते सन्तः ? ॥ २४४ ॥
वि०-पाणिनीयमेव हि व्याकरणं प्रयोगौपयिकं प्रविशदप्रतीतिकारणमिति तत्रैवादरः पण्डितानाम् ॥ २४५ ॥
तारस्य पतञ्जले: गीर्भाष्यरूपा वाणी यैस्तेषां नृणां पण्डितजनानां बुधराजानां पण्डितश्रेष्ठानां गोष्टी सभा दुरापा दुष्प्रवेशा भवति । कथमिव । अबुद्धा मझाता चापश्रुतेर्धनुर्वेदस्य पद्धतिर्मार्गो यैस्तेषां उद्धतः यो मुद्युक्तः योद्धृणां योधानां सार्थः समूहो यस्यां सा युद्धस्य समरस्य क्षमेव भूमिरिव ॥ ५७३ ॥
एतदेव स्पष्टयति-नाङ्गीकृतेति । नाङ्गीकृतं दृढाभ्यासेन न स्वीकृतं व्याक रणमेवौषधं यैस्तेषां जनानां वाचि वाण्यां अपाटवं वक्तृत्वाभावरूपमकौशलं सुगाढं दृढतरं आस्ते वर्तते । ततश्च केनचित् पण्डितेनेति शेषः । कथंचित् , न तु सम्यक् प्रकृति-प्रत्ययादिज्ञानयुक्तं कस्मिंश्चित् पदे सुप्तिङन्तादिरूपे, उक्ते सति खैर खच्छ. न्दं यथा तथा वपुः शरीरं खिद्यति धर्मयुक्तं भवति । वेपते कम्पते च । व्याकरगज्ञानाभावात् सुप्तिङन्तपदानां याथार्थ्यानवगमादिति भावः ॥ ५७४ ॥
कथमिति । हे सखे ! शतकोटिर्वजं "शतकोटिः खरुः शम्बो दम्भोलिर. शनियोः ।" इत्यमरः । पाणौ हस्ते यस्य सः तेन, इन्द्रेणेत्यर्थः । एतदुपलक्षणम् । तेन चन्द्र-काशकृत्स्नादयोऽपि व्याकरणप्रणेतारो ज्ञेयाः । निगदितात्प्रोकादपि पाणिनिना मुनिना एकेनैव गदितं प्रोक्तं व्याकरणं अष्टाध्यायपरिमितसूत्रपाठरूपमेव, सन्तः पण्डिताः कथं आद्रियन्ते सत्कुर्वन्ति ? ॥ २४४ ॥
. पाणिनीयमिति | हि यस्मात्कारणात् पाणिनेरिदं तत्प्रणीतमित्यर्थः । व्या. करणमेव प्रयोगाणां वैदिक-लौकिकानां औपयिकं यथायुक्तं प्रकृति-प्रत्ययादियो. जनेन साधकतयोपयोगि, अत एव प्रकर्षेण विशदायां निर्मलायां प्रतीतौ ज्ञाने कारणं भवति । एतस्मिन् ज्ञाते कस्मिंश्चिदपि प्रयोगसाधने न व्याकरणान्तरस्यापे. क्षेति भावः । इति हेतोः पण्डितानां तत्र पाणिनीयव्याकरण एवादरः सत्कारः २४५
१ अस्वीकृत'. २ 'आद्रियते' इत्येव क्वचिदृश्यते. ३ 'प्रायेणानौपाधिक'.
For Private And Personal Use Only

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331