Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८० विश्वगुणादर्शचम्पू:- [ज्यौतिषिककु०-निपुणमवलोक्य सपरिहासम्ज्योतिःशास्त्रमहोदधौ बहुतरोत्सर्गापवादात्मभिः
कल्लोलैर्निबिडे कणान् कतिपयान् लब्ध्वा कृतार्था इव ॥ दीर्घायुः-सुत-संपदादिकथनैर्दैवज्ञपाशा इमे
गेहंगेहमनुप्रविश्य धनिनां मोहं मुहुः कुर्वते ॥ ५२८ ॥ किंचविलिखति सदसद्वा जन्मपत्रं जनानाम्
फलति यदि तदानीं दर्शयत्यात्मदाक्ष्यम् ॥ न फलति यदि लग्नं द्रष्टुरेवाह मोहं
हरति धनमिहेवं हन्त ! दैवज्ञपाशः ॥ ५२९ ॥ ज्योतिरिति । बहुतराः अतिबहुलाः उत्सर्गाः सामान्यवचनानि अपवादाः विशेषवचनानि च आत्मा खरूपं येषां तथाभूतैः, अतिशयोत्सर्गापवादवचनरूपैरित्यर्थः । कल्लोलैस्तरङ्गैः निविडे परिपूर्णे ज्योतिःशास्त्रं प्राणिनां ग्रहाद्यानुकूल्य-प्रातिकूल्यज्ञापनद्वारा शुभाशुभफलप्रतिपादकं ग्रहनक्षत्रस्वरूपगत्यादिज्ञापकं च शास्त्रं स एव महोदधिः समुद्रस्तस्मिन् कतिपयान् अत्यल्पान् द्वि-त्रान् कणान् लेशान् लब्ध्वा प्राप्य, अतिविशालज्योतिःशास्त्रस्य यत्किचिदंशमधीयेति यावत् । कृतार्थाः कृत. कृत्या इव वर्तमानाः इमे कुत्सिता दैवज्ञाः ज्योतिषिकाः दैवज्ञपाशाः, याप्ये पाशप् । गेहं गेहं प्रतिगृहं अनुप्रविश्य दीर्घायुः-सुत-संपदादिकथनैः कस्यचित् दीर्घायुष्यकथनेन, कस्यचित्सुतार्थिनः 'तव सद्गुणसंपन्नः पुत्रः स्यात्' कस्यचिद्दरिद्रस्य लं 'अग्रे बहुतरद्रव्यसंपन्नो भविष्यसि' इत्यादि कथनमूह्यम् । धनिनां द्रव्यवतां मुहुवारंवारं मोहं कुर्वते । इमे भविष्यच्छुभकथनेनातीव विद्वांस इति भ्रान्तिमुत्पादयन्तीत्यर्थः ॥ ५२८ ॥
विलिखतीति । किंच अयं दैवज्ञपाशः ज्यौतिषिकाधमः जनानां सत् यथार्थफलज्ञापकं असत् अयथार्थफलं वा कथमपि जन्मपत्रं विलिखति । तच्चाने यदि कदाचिदैववशतः फलति स्खलेखनानुरूपफलप्राप्तिर्भवति चेत् , तदा आत्मनः दाक्ष्यं भविष्यत्फलकथनचातुर्य दर्शयति । यदि च लग्नं न फलति तदा द्रष्टुर्जन्मका. लीनलग्नादिकं पश्यत एव मोहं अज्ञानं आह कथयति । अस्य जन्मकालीनलग्नादि सम्यक ज्ञातं भवद्भिस्तस्माद्भवतामेवायं दोषो न ममेति वदतीत्यर्थः । एवं इह लोके धनिनामिति शेषः । धनं हरति । हन्तेति खेदे ॥ ५२९ ॥
१ 'लग्नप्रष्टुरेवैष दोषो'.
For Private And Personal Use Only

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331