Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९२
तार्किक
विश्वगुणादर्शचम्पू:- अथ तार्किकवर्णनम् ४७.
कृ०-पुरतो विमानं प्रस्थाप्य पार्श्वतो दृष्ट्वा
पश्यैतानाग्रहिणः पुरुषान् य एते व्यर्थमेव न्यायग्रन्थसंततचिन्तनेन विश्राम्यन्ति ॥ २३६॥ तथाहिकर्म-ब्रह्मविचारणां विजहतो भोगापवर्गप्रदाम्
घोषं कंचन कण्ठशोषफलकं कुर्वन्त्यमी तार्किकाः ॥ प्रत्यक्षं न पुनाति नापहरते पापानि पीलुच्छटा
व्याप्ति वति नैव पात्यनुमितिर्नो पक्षता रक्षति ॥ ५५२ ।। किंचहेतुः किंच विशिष्टधीरनुमितौ न ज्ञानयुग्मं मरुत्
त्वाचो नेति च मोहवादमुखरा नैयायिकाश्चेद्बुधाः ॥ पश्येति । ये एते न्यायग्रन्थानां गादाधारी-जागदीशीप्रभृतितर्कशास्त्रग्रन्थानां संततचिन्तनेन निरन्तरविचारेण विश्राम्यन्ति विफलं क्लाम्यन्ति । श्रमातिरिक्तं न किंचित्फलं प्राप्नुवन्तीत्यर्थः । अत एव आग्रहिणः वादप्रसङ्गे परमतानङ्गीकारपूर्वक स्वमतस्यैव प्रतिपादकान् एतान्पुरोदृश्यमानान् पुरुषान् पश्यावलोकय ॥ २३६ ॥
कर्मेति । अमी तार्किकाः तर्कशास्त्रविदः भोगः ऐहिकामुष्मिकसुखं अपवर्गो मोक्षश्च तौ प्रददातीति तां कर्मणः ज्योतिष्टोमादिरूपस्य ब्रह्मणः परमात्मनश्च विचारणां मीमांसां, पूर्वमीमांसामुत्तरमीमांसां चेत्यर्थः । तत्र पूर्वमीमांसा कर्मकाण्डप्रतिपादिका ऐहिकामुष्मिकोंगप्रदा । उत्तरमीमांसा च जीव ब्रह्मणोर्वास्तवखरूपप्रतिपादिका मोक्षप्रदा चेति ज्ञेयम् । विजहतस्त्यजन्तः सन्तः, कंचन निष्फलं अत एव कण्ठशोष एव फलं यस्मात् स तत्फलकस्तं घोषं कलकलं कुर्वन्ति । निष्फलत्व. मेवाह-प्रत्यक्षं चक्षुरादीन्द्रियाणि प्रमाणचतुष्टयान्यतम प्रमाणं न पुनाति न पवि. त्रीकरोति, पीलूनां परमाणूनां छटा समूहः पापानि नापहरते न परिहरति, व्याप्तिः व्यापकसामानाधिकरण्यरूपा नावति न रक्षति, अनुमितिः परामर्शजन्यं ज्ञानं 'पर्वतोवह्निमान्' इत्यादिरूपं नैव पाति संरक्षति, पक्षता संदिग्धसाध्यवत्ता च न रक्षति । अत्र प्रत्यक्षादिशब्देन सर्वत्र तत्तद्विचारो ग्राह्यः ॥ ५५२ ॥
हेतुरिति । किंच अनुमितौ पर्वतो वह्निमान् इत्यादिरूपायां विशिष्टस्य साध्यव्याप्तिमत्त्वेन धूमादेर्लिङ्गस्य धीः पक्षवृत्तित्वज्ञानं तदेव हेतुः, ज्ञानयोः
१ 'भ्राम्यन्ति'.
-
For Private And Personal Use Only

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331