Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२.४२
विश्वगुणादर्शचम्पू:
इतश्च भवानवेक्षताम् — अभ्रंलिहानहह पश्य मरुद्वृधाया drive: पृथुफलानिह नारिकेलान् ॥
आगच्छते सवितृमण्डलमाश्रिताय
देवार्य भक्तित इवात्तनवोपहारान् ॥ ४४८ ॥ मम तु एवं मतिः
लोलद्दीर्घदला बृहत्तरफला वातोल्ललडूलिभि
रछन्नाः प्रांशुतमाः स्फुरन्ति पुरंतो ये नारिकेलद्रुमाः ॥ धूमाखादनपात्रधारिण इमे द्राघिष्ठचञ्चज्जा
[ चोलदेश
भस्मोद्धूलितमूर्तयो विवसनाः पाखण्डिभेदा इव ॥ ४४९ ॥ सहासमन्यतो निर्दिश्य -
पद्मिन्याकर्षोचितगन्धप्रसॆवान् प्रपश्य पुन्नागान् ॥
अभ्रंलिहानिति । मरुद्वृधायाः कावेर्याः रोधसि तीरे रुहन्ति उत्पद्यन्ते इति रोधोरुहः अभ्रं आकाशं लिहन्ति स्पृशन्तीति तथाभूतास्तान्, अत्युच्चानित्यर्थः । पृथूनि महान्ति फलानि येषां तानू नारिकेलान् तालवृक्षान् इह देशे पश्यावलोकय अहहेत्यानन्दे । कथंभूतान् । सवितृमण्डलं सूर्यविम्बं आश्रिताय आगच्छते देवाय भगवते नारायणाय, समर्पयितुमिति शेषः । भक्तितः भक्त्या आत्ताः स्वीकृताः नवाः नूतनाः उपहारा उपायनानि यैस्तथाभूतानिव स्थितान् ॥ ४४८ ॥
ममेति । मम तु एवं मतिरभिप्राय:---
लोलदिति । लोलन्ति वातेन चलन्ति दीर्घाणि दलानि पर्णानि येषां ते, बृहत्तराणि अतिमहान्ति फलानि येषां ते तथोक्ताश्र वातेन उल्हलन्तीभिरूर्ध्वं गच्छन्तीभिर्धूलिभिः छन्नाः आच्छादिताः प्रांशुतमाः अतिशयोन्नताः नारिकेलद्रुमाः तालवृक्षाः ये पुरतः अग्रभागे स्फुरन्ति विलसन्ति, त इमे नारिकेलद्रुमाः द्राधिष्ठाः दीर्घतमाः चञ्चन्त्य - चञ्चलाच जटा येषां ते धूमाखादनस्य पात्रं धारयन्तीति तथाभूताः भस्मना उद्धू'लिताः मूर्तयः शरीराणि येषां ते तथोक्ताः विवसनाः दिगम्बराश्च पाखण्डिनां नास्ति - कसंन्यासिनां भेदा इव स्फुरन्ति प्रकाशन्ते । अत्र 'नागवली - ' इत्यादिश्लोकत्रयवर्णनेन चोलदेशस्य बहुलाम्र-नारिकेल- कमुकादिवृक्षसंपन्नत्वं सूचितम् ॥ ४४९ ॥ सहासमिति । अत्रास्य पूर्व विश्वावसुरिति दृश्यते । तदत्र निष्प्रयोजनमेवेति भाति । तस्यैव भाषणस्य प्रचलितत्वात् । एवं सति केनचित् तत्समर्थनार्थ 'इयं चासूयाविरहेण यथार्थोक्तितया कृशानुकर्तव्याक्षेपमन्तरेणैव विषयान्तरप्रक्रान्ततयैकस्यैवोक्तिप्रक्रमेऽपि पुनरुक्तिर्न दोषाय भवति' इति यदुक्तं तदप्यविचाररम
1
१ 'नाथाय २ ' परितो'. ३ 'पाषण्ड'. ४ ' प्रसरानू'.
For Private And Personal Use Only

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331