Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ४३ ]
पदार्थचन्द्रिकाटीकासहिता।
२७३
अध्येतुं निगमानशेषत ईमान् कर्माणि निर्मातुम
प्यास्तिक्याच्चतुरा निकाममितरे के ? तावदेतादृशाः ॥५१५॥ किं च
श्रुतीरध्येतारः किमपि विदितारः प्रतिदिनं ___ ऋतूनाहर्तारः किमपि जपितारो मनुगणम् ॥ अमी स्मार्ताः श्राद्धान्यपि रचयितारो विधुनते
श्रुतेरप्रामाण्यं प्रसजदननुष्ठापकतया ॥ ५१६ ॥
शंकरप्रभृतिभिरीश्वरांशैरेव प्रवर्तित इति प्रतीयते । इति हेतोः अद्वैतं जीवेश्वरयोरैक्यं परिगृह्य जगतः मिथ्यात्वमसत्यत्वं आचक्षतां कथयताम् । एते अद्वैतवादिन इति शेषः । अतिसर्गे लोट । हन्तेति हर्षे "नेह नानास्ति किंचन" 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।" इत्यादिश्रुतिप्रामाण्यात् एकमात्मानं विनाऽ. न्यत् सर्वमपि जगन्मिथ्यैवेति भावः । किंच एते इमान् प्रसिद्धान् निगमान् वखशाखीयऋगादिवेदान् अशेषतः मूलमारभ्य समाप्तिपर्यन्तं अध्येतुं अभ्यसितुं, तदु. क्तानि कर्माणि नित्य-नैमित्तिकादीनि आस्तिक्यात अस्ति वेदविहितं सत्यमिति बुद्धियेषां ते आस्तिकाः तेषां भावस्तस्माद्धेतोः निकामं यथेच्छं निर्मातुमाचरितुमपि चतुराः कुशलाः इतरे अद्वैतिभ्योऽन्ये एतादृशाः अद्वैतिसमाः के सन्ति ? न केपीति भावः । अनेन वैष्णवादयो न तावद्वेदस्यैकं मन्त्रमपि यथार्थतया पठितुं शक्ता इति प्रसिद्धिःसूचिता । दृश्यते हि सांप्रतमप्येवं रीतिः केषुचित् कर्नाटकीयवैष्णवेषु ५१५
श्रुतीरिति । अमी स्मार्ताः अद्वैतिनः, अत्र स्मार्तपदं अद्वैतिषु योगरूढं पङ्क. जादिवदिति बोध्यम् । श्रुतीर्वेदान् , प्रतिदिनं ब्रह्मयज्ञसमये इति शेषः । अध्येतारः पठितारः । न केवलं पठितार एव, किंतु किमपि यथामति विदितारः तदुक्तमर्थमपि जानन्तः, क्रतून् ज्योतिष्टोमादियज्ञान आहर्तारः कर्तारः, किमपि यथाशक्ति मनुगणं खसंप्रदायप्रोक्तं मन्त्रसमुदायं जपितारः जपं कुर्वन्तः, क्वचित् 'ददितारः प्रतिदिनम्' इति पाठः । तत्पक्षे दानं कुर्वाणा इत्यर्थः । श्राद्धानि प्रतिवार्षिकविहितानि पितृतृप्तिकराणि, अपिः समुच्चयार्थकः । रचयितारः कुर्वन्तश्च सन्तः अननुटापकतया अध्ययन-तदर्थज्ञान-होम-जपाद्याचरणाभावतया प्रसजति निकटं प्राप्नो. तीति प्रसजत् नित्यं प्राप्नुवत् श्रुतेगादेर्वेदस्य अप्रामाण्यं प्रमाणत्वाभावं विधुनते निरस्यन्ति । यथार्थानुष्ठानाभावात् श्रुतेरप्रामाण्यं प्राप्तावसरमिति भावः । अत्र वे. दाप्रामाण्यनिरसनद्वारा अद्वैतवादिनां वेदप्रमाणकत्वेन तदुक्कानुष्ठानतया च जगन्मि. थ्यात्वादिकाः सकला अपि सिद्धान्ताः सप्रमाणास्तेनैव हेतुना पूर्वोक्तानि सकलान्यपि दूषणानि निष्फलानीति सूचितम् । एवमेव भावदर्पणकृतोप्यभिप्रायः॥५१६॥
१ इमे'. २ 'किमपि ददितारः प्रतिदिनम्'.
-
-
-
For Private And Personal Use Only

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331