________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ४३ ]
पदार्थचन्द्रिकाटीकासहिता।
२७३
अध्येतुं निगमानशेषत ईमान् कर्माणि निर्मातुम
प्यास्तिक्याच्चतुरा निकाममितरे के ? तावदेतादृशाः ॥५१५॥ किं च
श्रुतीरध्येतारः किमपि विदितारः प्रतिदिनं ___ ऋतूनाहर्तारः किमपि जपितारो मनुगणम् ॥ अमी स्मार्ताः श्राद्धान्यपि रचयितारो विधुनते
श्रुतेरप्रामाण्यं प्रसजदननुष्ठापकतया ॥ ५१६ ॥
शंकरप्रभृतिभिरीश्वरांशैरेव प्रवर्तित इति प्रतीयते । इति हेतोः अद्वैतं जीवेश्वरयोरैक्यं परिगृह्य जगतः मिथ्यात्वमसत्यत्वं आचक्षतां कथयताम् । एते अद्वैतवादिन इति शेषः । अतिसर्गे लोट । हन्तेति हर्षे "नेह नानास्ति किंचन" 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।" इत्यादिश्रुतिप्रामाण्यात् एकमात्मानं विनाऽ. न्यत् सर्वमपि जगन्मिथ्यैवेति भावः । किंच एते इमान् प्रसिद्धान् निगमान् वखशाखीयऋगादिवेदान् अशेषतः मूलमारभ्य समाप्तिपर्यन्तं अध्येतुं अभ्यसितुं, तदु. क्तानि कर्माणि नित्य-नैमित्तिकादीनि आस्तिक्यात अस्ति वेदविहितं सत्यमिति बुद्धियेषां ते आस्तिकाः तेषां भावस्तस्माद्धेतोः निकामं यथेच्छं निर्मातुमाचरितुमपि चतुराः कुशलाः इतरे अद्वैतिभ्योऽन्ये एतादृशाः अद्वैतिसमाः के सन्ति ? न केपीति भावः । अनेन वैष्णवादयो न तावद्वेदस्यैकं मन्त्रमपि यथार्थतया पठितुं शक्ता इति प्रसिद्धिःसूचिता । दृश्यते हि सांप्रतमप्येवं रीतिः केषुचित् कर्नाटकीयवैष्णवेषु ५१५
श्रुतीरिति । अमी स्मार्ताः अद्वैतिनः, अत्र स्मार्तपदं अद्वैतिषु योगरूढं पङ्क. जादिवदिति बोध्यम् । श्रुतीर्वेदान् , प्रतिदिनं ब्रह्मयज्ञसमये इति शेषः । अध्येतारः पठितारः । न केवलं पठितार एव, किंतु किमपि यथामति विदितारः तदुक्तमर्थमपि जानन्तः, क्रतून् ज्योतिष्टोमादियज्ञान आहर्तारः कर्तारः, किमपि यथाशक्ति मनुगणं खसंप्रदायप्रोक्तं मन्त्रसमुदायं जपितारः जपं कुर्वन्तः, क्वचित् 'ददितारः प्रतिदिनम्' इति पाठः । तत्पक्षे दानं कुर्वाणा इत्यर्थः । श्राद्धानि प्रतिवार्षिकविहितानि पितृतृप्तिकराणि, अपिः समुच्चयार्थकः । रचयितारः कुर्वन्तश्च सन्तः अननुटापकतया अध्ययन-तदर्थज्ञान-होम-जपाद्याचरणाभावतया प्रसजति निकटं प्राप्नो. तीति प्रसजत् नित्यं प्राप्नुवत् श्रुतेगादेर्वेदस्य अप्रामाण्यं प्रमाणत्वाभावं विधुनते निरस्यन्ति । यथार्थानुष्ठानाभावात् श्रुतेरप्रामाण्यं प्राप्तावसरमिति भावः । अत्र वे. दाप्रामाण्यनिरसनद्वारा अद्वैतवादिनां वेदप्रमाणकत्वेन तदुक्कानुष्ठानतया च जगन्मि. थ्यात्वादिकाः सकला अपि सिद्धान्ताः सप्रमाणास्तेनैव हेतुना पूर्वोक्तानि सकलान्यपि दूषणानि निष्फलानीति सूचितम् । एवमेव भावदर्पणकृतोप्यभिप्रायः॥५१६॥
१ इमे'. २ 'किमपि ददितारः प्रतिदिनम्'.
-
-
-
For Private And Personal Use Only