Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
16
विशेषा०
परस्मिन् वर्तते तदपि द्रव्यमा
परक व परकीय वा यत् द्रव्यमङ्गलं तदप्यस्यान्तसमयभाषि, नाऽप्यनुत्पनं भविष्य
ऋजु अतीताऽनागतपरिहारेण परकीयपरिहारेण वाऽकुटिल वस्तु सूत्रयतीति ऋजुसूत्रो नयस्तस्य स्वकमात्मीयमेव, तथा सांपत च वर्तमानक्षणभाष्येव यत् द्रव्यमङ्गलं तदेवैकमभिमतम् । अनभिमतमतिषेधमाह-नातीतम् , अतिक्रान्तसमयभाषि, नाऽप्यनुत्पलं भविष्यसमयमावि द्रव्यमङ्गलम्, अस्येष्टम् । 'परक व परकीयं वा यद् द्रव्यमङ्गलं तदप्यस्य नेष्टम् , विवक्षितैकमज्ञापकस्याऽऽत्मानं विहाय यत परस्मिन् वर्तते तदपि द्रव्यमालमसौ नेच्छतीत्यर्थः। मन्दमतिशिक्षावबोधार्थश्वाऽनभिमतमतिवेधः, अन्यथा अभिमते कथितेऽनभिमतमर्थापतितो गम्यत एव ॥ इति गाथार्थः॥४०॥
अमुमेवार्थ प्रयोगोपदर्शनद्वारेण समर्थयमाह
नोतीतमणुप्पन्नं परकीयं वा पओअणाभावा । दिलैंतो खरसिंगं परधणमहवा जहा विफलं ॥४१॥ .
अतीतमनुत्पन्नंचवस्तु नास्तीति प्रतिज्ञा, प्रयोजनस्य विवक्षितफलस्य तत्राऽभावात् सर्वप्रयोजनाऽकरणादित्यर्थ इत्ययं हेतुः, स्टान्तस्तु खरशृङ्गम् , असत्त्वे चातीताऽनागतयोद्रव्यमङ्गलता दूरोत्सारितैव, धर्मिसत्त्व एवं धर्माणामुपपद्यमानत्वादिति । द्वितीयप्रयोगः क्रियते-परकीयमपि यज्ञदत्तसंबन्ध्यपि वस्तु देवदत्तापेक्षया नास्त्येव, प्रयोजनाऽकरणात् खरविषाणवदिति हेतुदृष्टान्तौ तावेव, अथवा यथा परस्य यज्ञदत्तस्य धनं देवदत्तापेक्षया विफलं प्रयोजनाऽसाधकं सद् नास्ति, तथा सर्वमपि परकीयं नास्तीति द्वितीयो दृष्टान्तः । इति कुतः परकीयस्याऽपि द्रव्यमङ्गलत्वम् १ ॥ इति गाथार्थः ॥४१॥ शब्द-समभिरूढे-वंभूतास्तु विशुद्धनयत्वादागमतो द्रव्यमङ्गलं नेच्छन्त्येव कस्मात् १, इत्याहजाणं नाणुवउत्तोऽणुवउत्तो वा न याणइ जम्हा । जाणतोऽणुवउत्तोत्ति बिंति सहादयोऽवत्थु ॥४२॥
जम्हा इति यस्मात् जानन्नवबुध्यमानो 'मङ्गलं ' इति गम्यते, नानुपयुक्तो न तज्ज्ञानोपयोगशून्यो भवति, ज्ञायकस्य ज्ञानोपयोगनान्तरीयकत्वात् । अनुपयुक्तो वा तत्र न तज्जानीते न तस्य ज्ञायकोऽसौ व्यपदिश्यते, अज्ञायकत्वाभिमतवत् , काष्ठादिवद् वेत्यर्थः। तस्माज्जानन्ननुपयुक्तश्चेत्येतदप्यवस्तु असदभाव इति यावत् । एतद् ब्रुवते शब्दादयः शब्द-समभिरूढ-वंभूतनयाः॥ इति गाथार्थः॥ ४२ ॥
. मातीतमनुत्पन्नं परकीयं वा प्रयोजनाभावात् । दृष्टान्तः खरशङ्ग परधनमथवा यथा विफलम् ॥ ४॥+शिया,,
२ जानन नाऽनुपयुक्तः अनुपयुक्तो वा न जानाति यस्मात् । जानअनुपयुक्त इति शुवते शब्दादयोऽवस्तु ॥ ४२ ॥ अत्राऽर्थे उपपत्तिमाह
'हेऊ विरुद्धधम्मत्तणा हि जीवो व्व चेअणारहिओ । न य सो मङ्गलमिळं तयत्थसुन्नोत्ति पावं व ॥४३॥
जानननुपयुक्तश्चेत्येतदवस्तु इत्यस्यामनन्तरातिक्रान्तगाथापर्यन्तकृतप्रतिज्ञायामयं हेतुः। कः ?, इत्याह-'विरुद्धधम्मत्तणा हि त्ति' विरुद्धौ धौं यत्र तत् तथा तद्भावस्तस्माद् विरुद्धधर्मत्वादिति । दृष्टान्तमाह- यथा जीवश्चेतनारहितः। इदमुक्तं भवति- यथा जीवश्चेतनारहितश्च, माता च वन्ध्या चेत्यादि विरुद्धधर्माध्यासादवस्तु, एवं ज्ञायकश्चाऽनुपयुक्तश्चेत्येतदप्यवस्त्वेव । भवतु वा ज्ञायकोऽनुपयुक्तश्च, तथापि नास्माकमसौ मङ्गलत्वेनेष्टः, तदर्थशून्यत्वाद् मङ्गलार्थशून्यत्वात् , पापवदिति । भावमङ्गलग्राहिणो शमी कथं द्रव्यमङ्गकमिच्छन्ति, इति भावः । इति गाथार्थः॥४३॥
तदेवं विचारितं नौव्यमङ्गलम् , तथा च सति समर्थितमागमतो द्रव्यमङ्गलम् । अथ नोआगमतस्तदभिधीयते । तच्च शशरीर- भव्यशरीर-तव्यतिरिक्तभेदात् त्रिधा । तत्र ज्ञशरीर-भव्यशरीरलक्षणभेदद्वयमाह
__मंगलपयत्थजाणयदेहो भव्वस्स वा सजीवोत्ति । नोआगमओ दव्वं आगमरहिओ त्ति जं भणिअं॥४॥
'नोआगमओ दव्वं ति नोआगमतो ज्ञशरीरं द्रव्यमङ्गलमित्यर्थः। का?, इत्याह-मङ्गलपदार्थज्ञस्य देहः, इदमुक्तं भवतिइह मङ्गलपदार्थः पूर्व येन स्वयं सम्यग् विज्ञातः परेभ्यश्च प्ररूपितः, तस्य संबन्धी जीवविषमुक्तः सिद्धशिलातलादिगतो देहोऽतीतकालनयानुवृत्याऽतीतमङ्गलपदार्थज्ञानाऽऽधारत्वाद् नोआगमतो द्रव्यमालमुच्यते । नोशब्दस्येह सर्वनिषेधवचनत्वात् । आगमस्य च सर्वथात्राऽभावाद् नोआगमता द्रष्टव्या, अतीतमङ्गलपदार्थज्ञानलक्षणाऽऽगमपर्यायकारणत्वात् तु द्रव्यमङ्गलता, यथाऽतीतघृताधारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटतेति । 'भव्वस्स व ति' वाशब्दो द्वितीयपक्षसमुच्चये, भव्यस्य च मङ्गलपदार्थज्ञानयोग्यस्य संबन्धी 'देहः' इति वर्तते, सजीवः सचेतनो नोआगमतो भव्यशरीरद्रव्यमालमित्यर्थः । इदमत्र हृदयम्- य इदानीं मङ्गलपदार्थ न जानीते, भविष्यति तु काले ज्ञास्यति तस्य संबन्धी सचेतनो देहो भविष्यत्कालनयाऽनुवृत्त्या भविष्यन्मङ्गलपदार्थज्ञानाधारत्वाद् नोआगमतो भव्यशरीरद्रव्यमालमिति । अत्रापि नोशब्दस्य सर्वनिषेधपरत्वात आगमस्य चेदानीमभावाद् नोआगमता समवसेया । भविष्यत्काले
हेतुर्विधर्मस्वात् हि जीव इव चेतनारहितः । न च स मङ्गलमिष्टं तदर्थशून्य इति पापमिव ॥३॥ मालपदार्थज्ञायकदेहो भव्यस्य वा सजीव इति । नोआगमतो द्रव्यमागमरहित इति यद् भणितम् ॥४४॥
For Private and Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 339