________________
भावपूजा-वर्णन पर्वके आठ दिनोंमे तथा अन्य भी उचित पर्वोमें जो जिन-महिमा की जाती है, वह कालपूजा जानना चाहिए ॥४५३-४५५।।
भाव-पूजा काऊणाणंतचउट्ठयाइगुणकित्तणं जिणाईणं । जं वंदणं तियालं कोरइ भावच्चणं तं खु॥४५६॥ पंचणमोकारपएहिं अहवा जावं कुणिज्ज सत्तीए'। अहवा जिणिंदथोत्तं वियाण भावच्चणं तं पि॥४५७॥ पिंढथं च पयत्थं स्वत्थं स्ववज्जियं अहवा।
जं झाइज्जइ माणं भावमहं तं विणिहिट ॥४५८॥(१) परम भक्तिके साथ जिनेन्द्रभगवान्के अनन्तचतुष्टय आदि गुणोंका कीर्तन करके जो त्रिकाल वंदना की जाती है, उसे निश्चयसे भावपूजा जानना चाहिए ॥४५६॥ अथवा पंच णमोकार पदोंको द्वारा अपनी शक्तिके अनुसार जाप करे। अथवा जिनेन्द्र स्तोत्र अर्थात् गुणगान करनेको भावपूजन जानना चाहिए ॥४५७॥ अथवा पिंडस्थ, पदस्थ, रूपस्थ और रूपातीत रूप जो चार प्रकारका ध्यान किया जाता है, उसे भी भावपूजा कहा गया है ॥४५८॥
पिंडस्थ-ध्यान सियकिरणविप्फुरतं अटठमहापाडिहरपरियरियं ।
झाइज्जइ जं णिययं पिंडत्थं जाण तं झाणं ॥४५६॥(२) श्वेत किरणोंसे विस्फुरायमान, और अष्ट महाप्रातिहार्योसे परिवृत (संयुक्त) जो निजरूप अर्थात् केवली तुल्य आत्मस्वरूपका ध्यान किया जाता है, उसे पिडस्थ ध्यान जानना चाहिए ॥४५९॥
अहवा णाहिं च वियप्पिऊण मेरु अहोविहायम्मि । झाइज्ज' अहोलोयं तिरियम्मं तिरियए वीए ॥४६०॥ उड्ढम्मि उडढलोयं कप्पविमाणाणि संधपरियंते । गेविजमया गीवं अणुद्दिसं हणुपएसम्मि ॥४६॥ विजयं च वइजयंतं जयंतमवराजियं च सम्वत्थं ।
झाइज्ज मुहपएसे खिलाडदेसम्मि सिद्धसिला ॥४६२॥(३) १ म. सुभत्तीए । २ मणियरूवं । ३ इ. वियप्पेऊण । ४ इ. माइज्जई। ५ ध. परेयंतं प. परियंतं ।
(१) स्मृत्वानन्तगुणोपेतं जिनं सन्ध्यात्रयेऽर्चयेत् ।।
वन्दना क्रियते भक्त्या तभावार्चनमुच्यते ॥२२५॥ जाप्यः पंचपदानां वा स्तवनं वा जिनेशिनः । क्रियते यद्यथाशक्तिस्तद्वा भावार्चनं मतम् ॥२२॥ पिण्डस्थं च पदस्थं च रूपस्थं रूपवजितम् ।
तद्ध्यानं ध्यायते यद्वा भावपूजेति सम्मतम् ॥२२७॥ (२) शुद्धस्फटिकसंकाशं प्रातिहार्याष्टकान्वितम् ।
यद् ध्यायतेऽहंतो रूपं तद् ध्यानं पिण्डसंज्ञकम् ॥२२॥ अधोभागमधोलोकं मध्याशं मध्यमं जगत् ।
नाभौ प्रकल्ययेन्मेरुं स्वर्गाणां स्कन्धमूवतः ॥२२९॥ (३) गैवेयका स्वग्रीवायां हन्वामनुदिशान्यपि ।
विजयाद्यान्मुखं पंच सिद्धस्थानं ललाटके ॥२३०॥ मूनिं लोकानमित्येव लोकत्रितयसन्निभम् । चिन्तनं यत्स्वदेहस्थं पिण्डस्थं तदपि स्मृतम् ॥२३॥--गुण० श्राव०