________________
प्रतिष्ठा-विधान
१४७
प्रवचनसारोद्धार वृत्तिमें आचार्य सिद्धसेन कहते हैं:
एकं-सकृत् , अशनं-भोजन; एकं वा असनं-पुताचलनतो यत्र प्रत्याख्याने तदेकाशनमेकासनं वा। प्राकृते द्वयोरपि एगासणमिति रूपम् ।
अर्थात्-भोजनके लिए बैठकर फिर भूमिसे नहीं उठते हुए एक बार भोजन करनेको एकाशन या एकभक्त कहते है। पुतनाम नितम्बका है। एकाशन करते समय नितम्ब भूमिपर लगे रहना चाहिए। हां, एकाशन करनेवाला नितम्बको न चलाकर शेष हाथ-पैर आदि अंग-उपांगोको अावश्यकता पड़नेपर चला भी सकता है।
गाथा नं. २६७ पर प प्रतिमें निम्न टिप्पणी है
चतस्त्रः स्त्रीजातयः ४। ताः मनोवाकायैस्ताडिताः १२। ते कृतकारितानुमतैः गुणिताः ३६। ते पंचेन्द्रियह ताः१८० । तथा दशसंस्कारैः(शरीरसंस्कारः १, शृंगारसरागसेवा २, हास्यक्रीडा ३, संसर्गवांछा ४, विषयसंकल्पः५, शरीरनिरीक्षणम् ६, शरीरमंडनम् ७, दानम् ८, पूर्वरतानुस्मरणः ९, मनश्चिन्ता१०) एतैर्दशभिर्गुणिताः १८०० । ते दशकामचेष्टाभिर्गुणिताः १८०००। (तथाहि-चिन्ता ३, दर्शनेच्छा २, दी?छवासः ३, शरीरातिः ४, शरीरदाहः ५, मन्दाग्निः ६, मूर्छा ७, मदोन्मत्तः प्राणसन्देहः ९, शुक्रमोचनम् १० एतैर्दशभिर्गुणिताः।) अर्थात्-उक्त प्रकारसे शीलके १८००० अठारह हजार भेद होते हैं।
१ प्रतिष्ठा-विधान गाथा नं. ३६३-प्रतिमालक्षणम्
अथ विम्बं जिनेन्द्रस्य कर्तव्यं लक्षणान्वितम् । ऋज्वायतसुसंस्थान तरुणांगं दिगम्बरम् ॥१॥ श्रीवृक्षभूभूषितोरस्कं जानुप्राप्तकराग्रजम् । निजांगुलप्रमाणेन साष्टांगुलशतायुतम् ॥२॥ मानं प्रमाणमुन्मानं चित्रलेपशिलादिषु । प्रत्यंगपरिणाहोध्वं यथासख्यमुदीरितम् ॥३॥ कक्षादिरोमहीनांग श्मश्ररेखाविवर्जितम् । ऊवं प्रलम्बकं दत्त्वा समाप्त्यन्तं च धारयेत् ॥४॥ तालं मुखं वितस्तिः स्यादेकार्थ द्वादशांगुलम् । तेन मानेन तद्विम्बं नवधा प्रविकल्पयेत् ॥५॥
प्रातिहायांष्टकोपेतं सम्पूर्णावयवं शुभम् । भावरूपानुविद्धांगं कारयेद्विम्बमहंतः ॥६९।। प्रातिहाय विना शुद्ध सिद्धविम्बमपीडशम् । सूरीणां पाठकानां च साधूनां च यथागमम् ॥७॥
लक्षणैरपि संयुक्त विम्बं दृष्टिविजितम् । न शोभते यतस्तस्मात्कुर्याद्दष्टिप्रकाशनम् ॥७२॥ नात्यन्तोन्मीलिता स्तब्धा न विस्फारितमीलिता। सिर्यगूलमथो दृष्टिं वर्जयित्वा प्रयत्नतः ॥७३॥ नासाग्रनिहिता शान्ता प्रसन्ना निर्विकारिका । वीतरागस्य मध्यस्था कर्तव्याऽधोत्तमा तथा ॥७॥