Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 6
________________ पत्र विषयानु ३५ वन्दनप्रतिक्रमणावचूरिः क्रमः ३६-३७ ३८ गाथा विषयः पत्रं गाथा विषयः पत्रं गाथा विषयः दर्शनाचारे राजाभियोगादिः (१) २३१५-१६ मैथुनव्रतस्य स्वरूपं, अतिचाराः, बत- २६ कन्दर्पादयोऽनर्थदंडातिचाराः सम्यक्त्वस्वरूपं, द्वादशवतानां भंगाः २३ भंगाभंगविचारश्च २९-३०२७ सामायिकस्वरूपमतिचाराव सम्यक्त्वस्य फलं भेदाः भेदानां १७.१८ पञ्चमानुव्रतस्य स्वरूपं, अतिचाराः, सामायिकस्य फलम् स्वरूपञ्च २३.२४ धनधान्य (6)क्षेत्रवास्तु (२)रूप्यसु- २८ देशावकाशिकस्वरूपमतिचाराश्च । शङ्काद्यतिचाराः २४-२५ वर्ण(३)कूप्य()द्विपदचतुष्पद(५) पौषधस्वरूपं चतुष्प्रकारता च पदकायसंरम्भादि स्वरूपं, चतुर्धा धन, सप्तदशधा पौषधव्रतस्यातिचाराः श्राद्धानां द्वादशवतानि धान्य, त्रिधा क्षेत्रं, परिग्रहाल्पत्वे केऽतिथयः? प्राणवधे (२४३) प्रकाराः प्राणातिगुणाश्च अतिथिसंविभागवतस्य देशकालपातस्वरूपं च २६१९ दिगवतस्य स्वरूपमतिचाराश्च ३१-३२ - श्रद्धासत्कारक्रमपूर्वकत्वम् सपादविंशोपका श्राद्धस्य जीवदया २० । भोगोपभोगव्रतस्वरूपम् अतिथिसंविभागे विधिः स्वरूपञ्च श्रावकस्याहारादिविषया प्रवृत्तिः ३२३० अतिथिसंविभागवतस्यातिचाराः स्थूलप्राणातिपातविरतावति दाराः २६.२७ मदिरादिपरिहारः अन्या अप्यतिचाराः अस्मिन् श्रावकसामाचारी तस्य पञ्बातिचाराः दानस्य फलम् १-१२ मृषावादवतस्वरूपं, पञ्चस्थूलास पञ्चदशकर्मादानानि असंविभागे प्रतिक्रमणम् त्यानि, पञ्चातिचाराश्च २७-२८ २३ अनर्थदंडवतस्वरूपम् संलेखनाया अतिचाराः १३-१४ अदत्तादानवतस्य स्वरूपं,स्वान्यादिचतु- २४ हिंस्रप्रदानम् योगत्रयप्रतिक्रमणम् विधादत्तं, अतिचाराः सप्तधा चौराश्च २८-२९२५ सानादौ यतनादि वन्दनस्य द्रव्यादिभेदाः ३८ २६ ३८-३९ ANANAW AD 2002 ॥ ३ ॥ Jain Education ! For Private & Personel Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 134