Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 19
________________ ३-तृतीयं पुना राजनगरस्थ डहेले'त्याख्याप्रसिद्धभाण्डागारसत्कं, नात्यशुद्धं, लेखकनामादिविरहितमप्यनुमानतो नातिप्राचीनं, सततं साहित्योद्धारैकबद्धकक्ष-झवेरी-श्रीमजीवणचन्द साकरचन्दद्वारा सम्प्राप्तम् । ४-चतुर्थं तु छायापुरीयचित्कोशस्थोपाध्याय-श्रीमद्वीरविजयशास्त्रसंग्रहसत्कं, मुनिवर्य श्रीमन्मङ्गलविजयैः प्रेषितं झवेरी-जीवणचन्द साकरचन्दद्वारैव सम्प्राप्तं, नूतनमपि शुद्धप्रायम् । | द्वितीयं ग्रन्थरत्नं "वैराग्यरसायनप्रकरणं" (सच्छायं) मुद्रितमस्ति, रचितं त्वेत लक्ष्मीलाभे"न वरमुनिनेति "रइयं पगरणमेयं, लिच्छिलाहेण वरमुणिणा" इत्येतस्यैव प्रकरणस्यान्तिमार्याऽर्द्धन स्फुटीभवति । | परमेते किंगच्छीयाः ? केषां सुगुरूणां विनीतविनेयाः ? कं विषयं ग्रामपुरादिकं चालचक्रुः खजनुषा ? कतमाब्दं यावत्पावयामासुः दाश्रमणविहारेणेमां भारतावनिम् ? कदा च विरचयाश्चक्रुरेतं प्रकरणरत्नं ? काँस्कान् जग्रन्थुरन्यान् ग्रन्थान् ? इत्याद्यारेकाकदम्बकस्य समाधानमाधातुं नालम्भविष्णुरहं, ताइक्सामग्र्यभावात् । एकैव प्रतिरस्य 'महावीरग्रन्थमाला-धूलिया द्वारा मुद्रिता (सच्छाया) सम्प्राप्ता, तामेव यथावबोधं विशोध्य मुद्रापितमिदम् ।। चतुर्थ पुनर्वैराग्यैकरसोत्कर्षपोषकत्वेन 'वैराग्यशत'मित्यन्वर्थाभिधानं पद्मानन्दकविना स्वाख्यया गुम्फित 'पद्मानन्दशत'मित्यभिधया प्रसिद्ध ग्रन्थरत्नमस्ति । SACARRIANS ARREARSARGAON Jain Education anal मा For Private & Personal use only O ne brary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172