Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वैराग्यशतकम्
॥१९॥
व्याख्या-रे जीव! त्वया 'अनन्तकृत्वो'ऽनन्तवारान् , 'नरकेषु' रत्नप्रभादिषु सप्तसु 'बहुविधा' अनेकप्रकारा 'अनुपमा' 181 गुणविन| अनन्यसदृशा असातेन-दुःखेन बहुला- व्याप्ता वेदना- असातावेदनीयकर्मजनिताः पीडाः प्राप्ता, यत उक्तं-"नेरइया यीयाणं भंते ! कइविहं वेयणं पच्चणुभवमाणा विहरंति ?, गोयमा ! दसविहं, तं जहा-सीयं १ उसिणं २ खुहं ३ पिवासं ४ कंडूयं | व्याख्या। ५ परज्झं ६ जरं ७ दाहं ८ भयं ९ सोगं १०" [एतद्दीका]-"तत्र शीतोष्णे प्रतीते, क्षुत्पुन रकाणां सदा स्थायिनी, ते हि | क्षुद्वेदनादह्यमानाः सकलजगद्धृतादिपुद्गलाहारेऽपि न तृप्यन्ति, पिपासा तु नित्यं कण्ठोष्ठतालुजिह्वादिशोषविधायिनी सकलजलधिजलपानेऽपि नो शाम्यति, कण्डूः क्षुरकादिभिरप्यनुच्छेद्या, "परज्झं” पारवश्यं, ज्वरो यावजीवमत्रत्यादनन्तगुणो, दाहभयशोका अप्यत्रत्येभ्योऽनन्तगुणा इति" ॥ ६१॥
देवत्ते मणुअत्ते, पराभिओगत्तणं उवगएणं । भीसणदुहं बहुविहं, अणंतखुत्तो समणुभूयं ॥ ३२॥ ___ व्याख्या-रे जीव ! त्वया 'देवत्वे' देवभवप्राप्तौ, तथा 'मनुजत्वे' मनुष्यभवप्राप्तौ, 'परे' स्वस्मादन्ये-देवा मनुजाश्च,1G | तेषां 'अभियोगत्वं' परतन्त्रत्वं, 'उपगतेन' प्राप्तेन सता पारवश्याद् 'अनन्तकृत्वो'ऽनन्तवारान् ‘बहुविधं' अनेकप्रकारं 'भीषणं' भयानक 'दुःखं' असातं 'समनुभूतं' वेदितम् ॥ ६२॥ तिरियगई अणुपत्तो, भीममहावेयणा अणेगविहा । जम्मणमरणऽरघहे, अणंतखुत्तो परिन्भमिओ ॥ ६३॥ व्याख्या-हे जीव ! त्वं तिर्यग्गतिमनुप्राप्तोऽनेकविधा 'भीममहावेदना' रौद्रमहापीडा, विषहमाणः, सन्निति गम्यते,
॥१९॥
Jain Education
R
ental
For Private & Personal use only
R
ainelibrary.org

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172