Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 129
________________ माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते, नेतुं वाञ्छति यः सतां पथि खलान्सूक्तैस्सुधास्यन्दिभिः ॥ ५४ ॥ ( शार्दू ० ) मुक्त्वा दुर्मतिमेदिनीं गुरुगिरा संशील्य शीलाचलं, बद्धा क्रोधपयोनिधिं कुटिलतालङ्कां क्षपित्वा क्षणात् । नीत्वा मोहदशाननं निधनतामाराध्य वीरव्रतं, श्रीमद्राम इव क्व मुक्तिवनितायुक्तो भविष्याम्यहम् ? ॥ ५५ ॥ ( शार्दूल०) आहारैर्मधुरैर्मनो हरतरै हारैर्विहारैर्वरैः, केयूरैर्मणिरत्नचारुशिखरैर्दीरैरुदारैश्च किम् ? । प्राणान्पद्मदलाग्रवारितरलाज्ञात्वा जवाज्जीव! रे, दानं देहि विधेहि शीतलपसी निर्वेदमास्वादय ॥ ५६ ॥ ( शार्दूल० ) ज्ञात्वा बुद्बुदभङ्गुरं धनमिदं दीपप्रकम्पं वपु-स्तारुण्यं तरलेक्षणाक्षितरलं विद्युच्चलं दोर्वलम् । रे रे जीव ! गुरुप्रसादवशतः किञ्चिद्विधेहि द्रुतं, दानध्यानतपोविधानविषयं पुण्यं पवित्रोचितम् ॥ ५७ ॥ ( शार्दूल० ) श्रीखण्डपादपेनेव, कृतं स्वं जन्म निष्फलम् । जिह्नगानां द्विजिह्वानां, सम्बन्धमनुरुन्धता ॥ ५८ ॥ ( अनुष्टुववृत्तम् ) किं ? तर्केण वितर्कितेन शतशो ज्ञातेन किं ? छन्दसा, किं ? पीतेन सुधारसेन बहुधा स्वाध्यायपाठेन किम् ? । अभ्यस्तेन च लक्षणेन किमहो !! ध्यानं न चेत्सर्वथा, लोकालोकविलोकनैककुशलं ज्ञानं हृदि ब्रह्मणः ॥ ५९ ॥ ( शा० ) मां बाल्यादपि निर्निमित्तनिबिड प्रोद्भूतसख्य श्रियं, दम्भारम्भ ! विहाय सत्वरतरं दूरान्तरं गम्यताम् । पश्योन्मीलति मेऽधुना शुभवशाज्ज्ञानोष्णरश्मिप्रभा, प्रालेयोत्करवद्भवन्तमनया द्रक्ष्याम्यहं त्वां कथम् ? ॥ ६० ॥ ( शा० ) कारुण्यान्न सुधारसोऽस्ति हृदयद्रोहान्न हालाहलं, वृत्तादस्ति न कल्पपादप इह क्रोधान्न दावानलः । १ ( हिमसमूहवत् ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172