Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लघ्वजि० सविवरणम्
॥ १२ ॥
सर्वविघ्नह
तित्थंकर ! सोलसम संतिजिण ! वल्लह ! संतह, कुरु मंगलमवंहरसु दुरियमखिलं पि धुणंतह ॥ १७॥ - द्विपदी ( तीर्थङ्कर ! पोडशम शान्तिजिन ! वल्लभ ! सतां कुरु मङ्गलमपहरख दुरितमखिलमपि स्तुवताम् ॥ १७ ॥
रमिदं स्तव
व्याख्या - हे श्री अजितजिनेश्वर ! विजयाजितशत्रुपुत्र ! तथा शान्तिजिन ! अचिराविश्वसेनतनय ! पञ्चमचक्रीश्वर !, श्रनमित्यस्य तीर्थङ्कर ! पोडश [म], वल्लभ ! - अभीष्ट ! | केपाम् ?, सतां - साधूनाम् । एतानि सर्वाणि सम्बोधनपदानि । एवंविधस्त्वं भगवन् ! 8 कुरु - विधेहि । किम् ?, मङ्गलं श्रेयः । तथा - अपहरख- अपनय । किं तत् ?, दुरितं दुष्कृतम् । किंविशिष्टम् ?, अखिलमपि समस्तमपि । केषाम् ?, स्तुवतां स्तवनं पठताम् । कथम् ?, इति पूर्वोक्तप्रकारेण । अत्र 'जिनवल्लभे 'ति अनेन कविना भङ्गयन्तरेण खनाम सूचितं वर्तते । पुरा हि श्रीजितशत्रुमहाराज विजयादेव्यौ सारिद्यूतेन क्रीडतः । देवी च सर्वदा हारयति । यदा च भगवान् श्रीअजितस्वामी मूर्ती विजय इव वैशाख शुक्लत्रयोदश्यां निशीथसमये श्री विजयविमानतः श्रीविजयादेव्याः कुक्षाववातरत् ततः प्रभृत्येव विजयादेवी कदापि न हारयति स्म । ततो मातापितृभ्यां प्रभोरजितेति | नाम कृतम् । तथा श्रीविश्वसेनमहाराजमण्डले सम्यक्प्रयुक्तविधिमण्डल इव योगिमण्डलैः विफलितमहामान्त्रिकतान्त्रिकाद्यु
१ मुद्रितप्रतिक्रमण पुस्तिकासु " संशुअ" (संस्तुत ) इति । २ " मम" इति च पाठान्तरम् । ३ कृतेऽप्यायासे नाज्ञाशिषं लक्षणं कुत्राप्येतस्या द्विपयाः, केवलं वृत्तिकृद्धिरुल्लिखितत्वाद्विहितोऽयं नामनिर्देशः । किञ्च - वृत्तस्यास्य सादृश्यमस्ति 'जय तिहुअणे' त्यादिस्तववृत्तेन यद्यपि तस्य 'रोलावृत्त' मित्युलिखितमहम्मदाबादनिवासिना रामचंद्रदीनानाथशास्त्रिणा 'जय तिहुअण' स्तवस्य गौर्जरानुवादे, परं न सञ्जाघटीति तलक्षणं तत्र, "एकादशमधिविरति” रिति लक्षणोकिया'जय तिहुअण' स्तवेऽत्रापि च चतुर्दशमधिविरतित्वादिति ।
Jain Education International
For Private & Personal Use Only
पठनादौ
भव्यानां
प्रेरणम्
॥ ६२ ॥
www.jainelibrary.org

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172