Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 162
________________ लघ्वजि० सविवरणम् ॥ १३ ॥ Jain Education तेषां युगप्रवरसूरिजिनेश्वराणां, शिष्यः स धर्मतिलको मुनिरादधाति । व्याख्यामिमाम जितशान्तिजिनस्तवस्य, स्वार्थं परोपकृतये च कृताभिसन्धिः ॥ २ ॥ - युग्मम् । विचक्षणैर्ग्रन्थसुवर्णमुद्रिका, विचित्रविच्छित्तिभृ ( वृता विनिर्मिता । यदीयनेत्रोत्तमरत्नयोगतः, श्रियं लभन्ते क्षितिमण्डले पराम् ॥ ३ ॥ तैः श्रीलक्ष्मीतिलको-पाध्यायैः परोपकृतिदक्षैः । विद्वद्भिर्वृत्तिरियं समशोधितरां प्रयलेन ॥ ४ ॥ युग्मम् । नयन के रशिखीन्दु (१३२२), विक्रमवर्षे तपस्यसितषष्ठ्याम् । वृत्ति: समर्थिताऽस्या, मानं च सविंशतिस्त्रिशती ॥ ५ ॥ संवत् १५८७ वर्षे | ग्रंथाग्रं ॥ ३२० ॥ संवत् १३२२ वर्षे फाल्गुनसुदि ६ कृता वृत्तिरियं वाचनाचार्यश्रीधर्मतिलकगणिभिः । समाप्तमिति । शुभं भवतु । १ " स्यात्तपस्यः फाल्गुनिकः" इत्यमरः । २ विक्रमपुरस्थ श्रीमज्जिन कृपा चन्द्र सूरिसत्कचित्कोपस्थायाः प्रतिकृतेः प्रान्तवयं पुष्पिकालेखः । For Private & Personal Use Only वृत्तिकृत्प्रशस्तिः ॥ ६३ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172