Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्मशिक्षा- प्रकरणम्
॥२॥
[७]-प्रोत्सर्पदर्पसर्पन्मृतिजननजरा-राक्षसे नोकषाये, क्रूरोरुश्वापदौघे विषमतमकषा-येद्धदावाग्निदुर्गे ।
भवादीमोहान्धा भोगतृष्णा-ऽऽतुरतरलदृशो भूरि बम्भ्रम्यमाणा-स्त्राणाय प्राणभाजो भववनगहने क्लेशमेवाश्रयन्ते ॥१६॥ तिरुद्वात्मसुखी दुःखी रङ्को नृपतिरथ निःखो धनपतिः, प्रभुर्दासः शत्रुः प्रियसुहृदबुद्धिर्विशदधीः ।
नीतिः क्षाभ्रमत्यभ्यावृत्त्या चतसृषु गतिध्वेवमसुमान् , हहा!! संसारेऽस्मिन् नट इव महामोहनिहतः॥१७॥७॥
न्तिश्चेत्य[८]-सख्यं साप्तपदीनमुत्तमगुणा-भ्यासः परोपक्रिया, सत्कारो गुरुदेवताऽतिथियति-प्वायत्यनुप्रेक्षणम् ।
धिकाराः स्वश्लाघापरिवर्जनं जनमनः-प्रेयस्त्वमक्षुद्रता, सप्रेमप्रथमाभिभाषणमिति प्रायेण नीतिः साम् ॥ १८ ॥ तथ्यापथ्यायथार्थस्फुटमितमधुरोदारसारोद्य[ता वाक्] ते वा, के(?)[चेतश्च क्षोभलोभस्मयभयमदनद्रोहमोहप्रमुक्तम् ।।
कार्य देहं च गेहं व्रतनियमशमौचित्यगाम्भीर्यधैर्य-स्थैयौदार्यार्यचर्याविनयनयदया दाक्ष्यदाक्षिण्यलक्ष्म्या॥१९॥८॥ ९]-प्रीत्या भीत्या च सर्व सहति किल स[दावो(2)-ऽप्यनुतेऽचेष्टमेवं,कार्य कुर्यात् क्षमी य-न्न तदिह कुपितःस्पष्टमेतजनेऽपि । तस्माद[त्युप्युग्रराग-द्विपि मिषति रिपौ सर्वशास्त्रोदितायां, सर्वाभीष्टार्थलाभप्रभवकृतिसदाऽर्थति तद्यत् क्षमायाम् ॥२०॥
दशविधयतिधर्मस्यादिमं क्षान्तिरङ्गं, विमलगुणमणीनां रोहिणाद्रिः क्षमैव ।
तदिति कुशलवल्लिमोल्लसल्लास्य लीला, कुसुमसमयमुच्चैर्धत्त रोषप्रमोषम् ॥ २१॥९॥ [१०-विद्याकन्दासिदण्डः कुगतिसुरगृह-प्रोल्लसत्केतुदण्डः, प्रद्वेषश्लेषहेतुः सुगतिजलधिनि-स्तारविस्तीर्णसेतुः।
शस्त्रं सत्सङ्गरज्या व्यसनकुलगृहं रागयागाय्ययज्ञा, हारिष्टं शिष्टतायाः करणवशगता तद्दमेऽतो यतध्वम् ॥२२॥
SARA
Jain Education international
For Private &Personal use Only
www.jainelibrary.org

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172