Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 165
________________ स्नातञ्चन्द्रिकाभिः स च किल मृगतृष्णाजलैरेव तृप्तः, खाब्जैर्मालां स धत्ते शिरसि स शशशृङ्गीय चापं विभर्त्ति । मनात्येष स्थवीयः स्थलतलसिकता -स्तैलहेतोर्य उज्झन्, सङ्गं ज्ञानक्रियाव-गुणिभिरपि परं धर्ममिच्छेच्छिवाय ॥ ९ ॥ ३ ॥ [४] - त्वग्भेदच्छेदखेद व्यसनपरिभवा-प्रीतिभीतिप्रमीति - क्लेशाविश्वासहेतुं प्रशमदमदया - वलरी धूमकेतुम् । अर्थ निःशेषदोषा-कुरभरजननप्रावृषेण्याम्बु धूत्वा, लूत्वा लोभप्ररोहं सुगतिपथरथं धत्त सन्तोषपोषम् ॥ १० ॥ निद्रामुद्रां विनैव स्फुटमपरमचै-तन्यवीजं जनानां, लक्ष्मीतृष्णौघभावः प्रकटमपटलः सन्निपातोऽत्रिदोषः । किञ्च क्षीराब्धिवासिन्यभजदियमपां सर्पणान्नीचगत्वं, कलोलेभ्यश्चलत्वं स्मृतिमतिहरणं कालकूटच्छटाभ्यः ॥११॥४॥ [५] - जीवा भूरिभिदा अजीवविधयः पञ्चैव पुण्याश्रवौ, भिन्नौ षड्गुणसप्तधा प्रकृतयः पापे व्यशीतिः स्मृताः । भेदान् संवरबन्धयोः पृथगथा ऽऽहुः सप्तपञ्चाशतं, मोक्षो देशविनिर्जरेति च नव श्रद्धत्त तत्त्वानि भोः ! ॥ १२ ॥ सर्वज्ञोक्तमिति प्रमाघटितमि त्यक्षोभ्यमन्यैरिति, न्यायस्थानमिति स्फुटक्रममिति स्याद्वादधीभागिति । युक्तया युक्तमिति प्रतीतिपदमि-त्यक्षुण्णलक्ष्मेति सत्, सप्त द्वे नव चेत्यवेत्त बहुधा तत्त्वं विवक्षावशात् ॥ १३ ॥ ५ ॥ [६] - सम्यग्ज्ञानगरीयसां सुवचसां चारित्रवृन्दीयसां, तर्कन्यायपटीयसां शुचिगुण- प्राग्भारबृंहीयसाम् । विद्यामन्त्र महीयसां सुमनसां भव्यत्रजप्रेयसां धत्तोच्चैस्तपसां विकाशियशसां सम्यग्गुरूणां गिरः ॥ १४ ॥ मुक्त गन्तरि मोहहन्तरि सदा शास्त्रस्थितौ रन्तरि, ध्यानध्यातरि धर्मधातरि वर व्याख्यातरि त्रातरि । विद्वद्भर्तरि शीलधर्त्तरि तमः स्तोमं तिरस्कर्तरि, द्वेषच्छेत्तरि रागभेत्तरि गुरौ भक्ताः स्थ वाग्वेत्तरि ॥ १५ ॥ ६ ॥ Jain Education International. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172