Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 163
________________ श्रेष्ठि देवचन्द लालभाई-जैन-पुस्तकोद्धार-ग्रन्थाङ्केकूर्चपुरीयचैत्यवासपरित्यागपुरस्सरं नवाङ्गवृत्तिविधायकश्रीमद्भयदेवसूरेरुपसम्पन्नोपसम्पच्छिष्य कविचक्रशकश्रीमजिनवल्लभसूरिपुरन्दरगुम्फितम् धर्मशिक्षाप्रकरणम् । नत्वा भक्तिनताकोऽहमभयं नष्टाभिमानक्रुधं, विज्ञं वर्द्धितशोणिमक्रमनखं वयं सतामिष्टदम् । विद्याचऋविभुं जिनेन्द्रमसकृल्लब्ध्वाऽस्य पादी"भवे, वेद्यं ज्ञानवतां विमर्श विशदं धयं पदं प्रस्तुवे ॥१॥ चक्रम् ॥ भो भो भव्या! भवाब्धी निरवधिविधुरे वम्भ्रमद्भिर्भवद्भि-दृष्टान्तैश्चोल्लकाद्यैर्दशभिरसुलभं प्रापि कृच्छान्नरत्वम् । तच्चेत्क्षेत्रादिसामग्र्यपि समधिगता दुर्लभैवेति सम्यग् , मत्वा माहाकुलीनाः कुरुत कुशलतां धर्मकर्मस्वजस्रम् ॥२॥ ____x निदर्शितमेतेष्वतितेष्वक्षरेषु 'जिनवल्लभगणिवचनमिद मिति वाक्येन चक्रबन्धे स्वाभिधानं ग्रन्थका । * जिनेन्द्रस्य । + चरणम् । । संसारे । धर्मसम्बन्धिनं स्थानम् । For Private Personal use only

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172