Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 168
________________ 2 आप्तेऽभ्रान्तिः , श्रुते ज्ञीप्सा, धने दित्सा चेत्यधिकाराः धर्मशिक्षा- कालुष्यं कचसञ्चया-चपलता लीलाचलल्लोचनाद्, विम्बोष्ठाद्गुरुरागिता कुटिलित-भ्रूवक्रतो वक्रता । प्रकरणम् नाभीतोऽपि च नीचता कुचतटात् काठिन्यमन्वर्थतो, वामानां बत तुच्छता परिचयालग्नावलग्ना ध्रुवम् ॥२९॥१३॥ 151[१४]-रांगद्वेषप्रमोदा-रैतिरतिभयशुंग्-जन्मचिन्ताजुगुप्सा-मिथ्यात्वाज्ञानहास्या-विरति मंदन] नि-द्रीविषादान्तरीयाः। ॥ ३ ॥ संसारावर्तगर्त-व्यतिकरजनका देहिनां यस्य नैते, दोषा अष्टादशाऽऽप्तः स इह तदुदिते वास्तु शङ्काऽवकाशः?॥३०॥ विद्वत्प्रेयसि सद्गरीयसि परा-नन्दाश्रयस्थेयसि, स्फीतश्रेयसि नाशितैनसि सदा सम्यग्गुणज्यायसि । सज्ज्ञानौकसि धर्मवेधसि हुता-विद्याविता[ने]नौ(?)धसि,कोऽनन्तौजसि तारतेजसि जिने सन्दे[ग्धि]दि (2) वृन्दीयसि। [१५]-उद्यद्दारिद्य[रुह्वर्ग] रुंह(?)मसितपरशुर्दुर्गदुर्गत्युदार-द्वारस्फारापिधानं विषयविषधरग्रासगृध्य[: खगेन्द्रः]श्वगेन्द्रः। क्रुद्ध्यदुर्बोधयोधप्रतिभटपटलीमोहरोहत्प्ररोह-प्रेङत्तीक्ष्णक्षुरप्रप्रमदमदकरिक्रूरकुप्यन्मृगारिः॥ ३२॥ सर्पत्कन्दर्पपांशुप्रकरखरमरुत्त्वङ्गदुत्तुङ्गदंश-क्ष्माभृदम्भोलिरु(?)[]द्धिरनुपशमदवोदाहवर्षाम्बुवाहः। मिथ्यात्यापथ्यतथ्यस्फुरदमृतरसः प्रोल्लसल्लोभवल्लि-च्छेदच्छे कासिपत्रं श्रुतमिह तदिति ज्ञाप्यमध्याप्यमाप्य॥३३॥१५॥ [१६]-तेने तेन सुधांशुधामधवलं विश्वक्स्वकीयं यशो, दौर्भाग्यदुरभाजि तेन ममृदे दारिद्यमुद्रा द्रुतम् । चक्रे केशवशक्ति[चकि] कमला तूर्ण स्वहस्तोदरे, पात्रत्राकृतमत्र येन विधिना स्वं स्वं नयोपार्जितम् ॥ ३४॥ प्रोल्लासे गुणवल्लिभिः प्रन (2)[प्रस]सृते कीा त्रिलोकाङ्गणे, सौख्यैरुचकृपे श्रिया प्रववृधे बुद्ध्या जजृम्भे भृशम् । स्वर्लक्षम्या ददृशे सतर्षमभितो वीक्षाम्बभूवे शिव-प्रेयस्या विधिदानदातुरसकृत् कैर्वा न लिल्ये? शुभैः ॥६५॥१६॥ ॥६६॥ Jan Eduary For Private & Personal use only

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172