Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 167
________________ S AMRESHISRUSHERE प्रेडद्धज्राग्रभिन्नोत्कटकरटिघटाकुम्भकीलालकुल्या, वेगव्यस्तककुयुद्भटभटपटलीलूनचक्राम्बुजानि । क्रुद्धोद्धावत्कबन्धव्यतिकरविफलायस्तशस्त्राण्यभीक्ष्णं, भूयांसः प्रापुरत्र क्षयमिति करणैः कार्यमाणा रणानि ॥२३॥१०॥ [११]-मानः सन्मानविघ्नः स्फुटमविनयकृत्-क्रोधयोधः प्रबोध-ध्वंसी वैरानुबन्धी प्रणयविमथनी सव्यपाया च माया। लोभः सङ्कोभहेतु-र्व्यसनशतमहा-धामकामोऽपि वामो,व्यामोहायेति जित्वा-ऽन्तरमरिविसरं स्वस्व शान्तिं कुरुध्वम् ॥२४॥ कान्ता कान्ताऽपि तापं विरहदहन हन्त!! चित्ते विधत्ते, क्रीडा ब्रीडा मुनीनां मनसि मनसिजो-दामलीलाऽपि हीला। गात्रं पात्रं विचित्र-प्रकृतिकृतसमा-योगरोगबजानां, सोऽहं मोहं निहन्तुं तदपि कथमपि प्रेमरक्तो न शक्तः ॥२५॥११॥ [१२]-अर्थे निःसीम्नि पाथःप्लवजवजयिनि प्रेम्णि कान्ताकटाक्ष-प्रक्षेपस्थेन्नि धाम्नि क्षयपवनचले स्थाम्नि विद्युद्विलोले। जीवातौ वातवेगा-हतकमलदल-प्रान्तलग्नोदबिन्दु-व्यालोले देहभाजा-मिह भवविपिने सौख्यवाञ्छा वृथैव ॥२६॥ उद्धावक्रोधगृधे-ऽधिकपरुषरवो-त्तालतृष्णाशृगाली-शालिन्युद्यन्मनोभू-ललितकिलकिला-रावरागोग्रभूते । ईयाऽमोदिदंष्ट्रो-कटकलहमुख-द्वेषवेतालरौद्रे, हा!! संसारश्मशाने भृशभयजनने न्यूषुषां* वास्तु भद्रम् ॥२७॥ [१३]-चक्षुर्दिक्षु क्षिपन्ती क्षपयति झगिति प्रेक्षकाक्षीणि साक्षा-ल्लीलालोलालसाङ्गी जगति वितनुते-ऽनङ्गसङ्गाङ्गभङ्गान् । खेदस्वेदप्रभेदान् प्रथयति दवथु-स्तम्भसंरम्भग न् , बाला व्यालावलीव भ्रमयति भुवनं चेतसा चिन्तिताऽपि ॥८॥ * "रुपोक्ताबु" इत्यमरवाक्यात् 'नि' उपसर्गपूर्व 'उ' अव्ययेन सह 'वस' धातो रूपनिप्पत्तिः । Jan Education International For Private &Personal use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172