Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
क्षान्ति
पद्मानन्दशतम्
सन्तोषादपरोऽस्ति न प्रियसुहल्लोभान्न चान्यो रिपु-युक्तायुक्तमिदं मया निगदितं यद्रोचते त(ज)त्त्यज ॥६॥ (शा०) औचित्यांशुकशालिनी हृदय ! हे शीलाङ्गरागोज्वलां, श्रद्धाज्ञानविवेकमण्डनवतीं कारुण्यहाराङ्किताम् ।
प्रियायाः सद्धोधाञ्जनरञ्जिनीं परिलसच्चारित्रपत्राङ्करां, निर्वाणं यदि वाञ्छसीह परमशान्तिप्रियां तद्भज ॥ ६२॥ (शार्दूल०)
सेवनीययत्रातिन मतिभ्रमो न न रतिः ख्यातिन नवोन्नतिः, न व्याधिन विधिनिधिन न वधो ध्यानं न नाध्येषणा।
त्वादिकम् नो दास्यं न विलासवाससदनं हास्यं न लास्यं च नो, तत्सांसारिकपुण्यपापरहितं ध्येयं पदं धीधनाः!॥६॥ (शार्दूल०) तावद्भानुकराः प्रकाशनपरा यक्षेश्वरोऽप्यर्थवान् , सम्पूर्णेन्दुमुखी प्रिया प्रियमयी माधुर्यहृद्या सुधा। मुक्तादामगुणावलीपरिचितश्चैत्र(श्च)स्य चित्रोत्सवो, यावन्नैव विशन्ति हन्त !! हृदये सिद्धान्तवाक्योत्कराः॥६॥ (शा०) क्षणमपि न यस्य तिष्ठति, गुरूपदेशो नरेन्द्र इव हृदये । मन्त्ररहस्योद्गारी, मन्त्रीव स दूरतस्त्याज्यः॥६५॥ (आर्या) धर्मो यैनिहतःप्रमादवशतः प्राप्तेऽपि मानुष्यके, कार्पण्येन विडम्बितौ सति धने यैरर्थकामावपि । अत्यन्तं चलचित्तनिग्रहपरैरप्याप्यते वा न वा, मोक्षः शाश्वतिकः प्रसा प्रमोदसदनं तेषां दवीयान्पुनः ॥६६॥ (शा०) आकाशेऽपि चिराय तिष्ठति शिला मन्त्रेण तन्त्रेण वा, बाहुभ्यामपि तीर्यते जलनिधिर्वेधाः प्रसन्नो यदा। दृश्यन्ते ग्रहयोगतः सुरपथे प्राण्हेऽपि ताराः स्फुटं, हिंसायां पुनराविरस्ति नियतं गन्धोऽपि न श्रेयसः ॥३७॥ (शा.) 13॥४७॥ निशानां च दिनानां च, यथा ज्योतिर्विभूषणम् । सतीनां च यतीनां च, तथा शीलमखण्डितम् ॥६८॥ (अनुष्टुब्वृत्तम् ) १ यात्रा।
RRENESCREENERA
Jan Education Instmal
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172