Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पद्मानन्दशतम्
यमस्य सर्वतोमुखं प्राधान्यम्
-RESEARCH
एकः स वैवस्वत एव देवः, शौण्डीर्यशाली च महाव्रती च । पशौ च गीर्वाणपतौ च यस्या-विभिन्नमुद्रस्य दृशः पतन्ति ॥ ९१॥
(उपजातिः) एतानि तानि मदनज्वलनेन्धनानि, दूरीकुरुष्व मयि वक्रविलोकितानि ।
उन्मीलतिस्म ललिताङ्गयधुना स एव, मन्मानसे शुचिविवेककलाविलासः॥ ९२॥ प्रत्यक्षो नरकः स एष वसुधापीठे परायत्तते-त्येवं पूत्कुरुते जनः प्रतिकलं सर्वोऽपि विद्वानिह । तन्नारीवशवर्तिनोऽपि विषयान्कण्डूतिकल्पानयं, रोमाञ्चाङ्करचर्चिताङ्गलतिकः किं नाम नैवोज्झति ? ॥१३॥ (शार्दूल०)|
ता एवैताः कुवलयदृशः सैष कालो वसन्त-स्ता एवान्तःशुचिवनभुवस्ते वयं ते वयस्याः। ___किन्तूद्भूतः स खलु हृदये तत्त्वदीपप्रकाशो, येनेदानी हसति हृदयं यौवनोन्मादलीला ॥ ९४ ॥ (मन्दाक्रान्ता)। को देवो? वीततमाः, कः सुगुरुः? शुद्धमार्गसम्भाषी । किं परमं विज्ञानं ?, स्वकीयगुणदोषविज्ञानम् ॥ ९५॥ (आर्या)। यत्कारुण्यहिरण्यजं न न च यत्सन्मार्गताम्रोद्भवं, नो यत्संयमलोहजन्म न च यत्संतोषमृत्स्नामयम् । यद्योग्यं न तपोविधानदहनज्वालावलीतेजसां, सिद्धिं याति? कथं नृधान्यनिकरस्तस्मिन् कुपात्रे श्रितः ॥९६॥ (शार्दूल०) हे मोहाहतजीव! हुं शृणु वचः श्रद्धाऽस्ति चेत्कथ्यतां, प्राप्त किञ्चन सत्फलं भवमहाष्टव्यां त्वया भ्राम्यता। भ्रात व तथाविधं किमपि तन्निर्वाणदं तर्हि किं, शून्यं पश्यसि ? पङ्गवन्ननु गतं नोपक्रमे तिष्ठति ॥ ९७ ॥ (शार्दूल.) शौक्ल्ये हंसबकोटयोः सति समे यद्वद्गतावन्तरं, कार्ये कोकिलकाकयोः किल यथा भेदो भृशं भाषिते।
SARSWERRIERGANGANAGAR
नन च यत्सन्माना सिद्धिं याति? कय
फलं भवमहाऽटत्या
॥४९॥
RESISEX
९७ ॥ (शार्दूल°
Jain Education international
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172