Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 142
________________ प्रभोः प्रभावाति. शयम् लध्वजि० सयलजयहियाणं नाममित्तण जाणं, विहडइ लहु दुट्टाणिढदोघघ(थ)हम् । सविवरणम् (सकलजगद्धितयोर्नाममात्रेण ययोः, विघटते लघु दुष्टानिष्टदोघट्टघ(थ)ः।) ॥३॥ नमिरसुरकिरीडुग्घिट्टपायारविंदे, सययमजियसंती ते जिणिंदेऽभिवंदे ॥४॥ - मालिनी (नम्रसुरकिरीटोद्धृष्टपादारविन्दौ, सततमजितशान्ती तौ जिनेन्द्रावभिवन्दे ॥४॥) विव०-[ सततं-निरन्तरं ] अभिवन्दे-सर्वादरेण स्तुवे । कौ ?, तौ-जिनेन्द्रौ । किनामानौ ?, अजितशान्ती! दकिंविधौ ?, नम्रसुरकिरीटोद्धृष्टपादारविन्दौ । नम्रा-नमनशीला ये सुरा वैमानिकादयस्तेषां किरीटानि-मुकुटानि, तैरुद्धष्टे उत्तेजिते पादारविन्दे-चरणकमले ययोस्तौ । तावभिवन्दे, ययोः सकलजगद्धितयो ममात्रेण, गृहीतेनेति शेषः। किं ?, 8| विघटते-विद्रवति । कः ?, दुष्टानिष्टदोघट्टघ(थ)द्दः । दुष्टानि-दुःखजनकानि च तानि अनिष्टानि च प्रियविप्रयोगादीनि, द तान्येव दोघट्टा-हस्तिनस्तेषां घ(थ)ः-समूहः। अत्र प्राकृतत्वात् नपुंसकत्वम् । कथम् ?, लघु-शीघ्रं । सर्वत्र प्राकृतत्वात् द्विवचनेऽपि बहुवचनम् । एवमग्रेतनेष्वपि वृत्तेषु ज्ञेयम् ॥ ४॥ सम्प्रत्यनयोरेव भगवतोः पदभक्तिप्रभावं दर्शयति पसरइ वरकित्ती वड्डए देहदित्ती, विलसइ भुवि मित्ती जायए सुप्पवित्ती। (प्रसरति वरकीर्तिः वर्धते देहदीप्तिः, विलसति भुवि मैत्री जायते सुप्रवृत्तिः ।) HASISWASSESSORAS Jain Education international For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172