Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 132
________________ ६ पद्मानन्दशतम् | कामिजनस्य मन्द| बुद्धित्वादिकम् RECENSESCALCREK क? कफात मुखं नार्याः, व? पीयूषनिधिः शशी । आमनन्ति तयोरैक्यं, कामिनो मन्दबुद्धयः॥७७॥ (अनुष्टुब्वृत्तम् ) पाशे कुरङ्गनिवहो [न] न (2) पतत्यविद्वान् , दाहात्मतामकलयञ्छलभः प्रदीपे । जानन्नहं पुनरमून् करिकर्णलोलान् , भोगाँस्त्यजामिन तथापि क एष मोहः ॥ ७८॥ (वसन्ततिलका) ज्ञानमेव परं मित्रं, काम एव परः परः । अहिं सैव परो धर्मो, योषिदेव परा जरा ॥७९॥ (अनुष्टुब्वृत्तम् ) धिक्कन्दर्प! जगत्रयीविजयिनो दोःस्थामविस्फूर्जितं, विद्वान्कः किल तावकीनमधुना व्यालोकतामाननम् । दृष्टा यौवनमित्रमत्रपभवान्सपंजराराक्षसी-वक्रान्तःपतितं विमुञ्चति न यः कोदण्डकेलिक्रमम् ॥ ८॥ (शार्दूल०), तृष्णावारितरङ्गभङ्गविलसत्कौटिल्यवल्लीरुह-स्तिर्यक्प्रेक्षितवाक्प्रपञ्चकबरीपाशभ्रवः पल्लवाः । यस्या मान्ति न तुच्छ के हृदि ततः स्थानं बहिः कुर्वते, कस्ताश्चञ्चलचक्षुषः कुशलधीः संसेवितुं वाञ्छति ॥८॥ (शा०) रे रे मोह ! हताश! तावकमिदं धिपौरुषोज्जम्भितं, विनब्धं भवसागरे किल भवान्संयम्य मां क्षिप्तवान् । सम्प्रत्याप्तगुरूपदेशफलकः पारं प्रयातोऽस्म्यहं, शौण्डीयं तव विद्यते यदधुना दोष्णोस्तदा दर्शय ॥८२॥ (शार्दूल.) रे कन्दर्प! किमाततज्यमधुना धत्से? धनुस्त्वं मुधा, किं भ्रूलास्यकलासु पश्मलदृशः प्रागल्भ्यमभ्यस्यथ ? । वैराग्याम्बुजिनीप्रबोधनपटुः प्रध्वस्तदोषाकरः, खेलत्येष विवेकचण्डकिरणः करत्वादृशामुत्सवः ॥ ८३॥ (शार्दूल.) अन्यं प्रियालापपथं नयन्ते, किञ्चित्कटाक्षैरपरं स्पृशन्ति । अन्यं हृदा कञ्चन मन्त्रयन्ते, धिग्योषितां चञ्चलचित्तवृत्तिम् ॥ ८४॥ (इन्द्रवजा) LOGROLOGGESCREENA ॥४८॥ Jain Educatan International For Private &Personal use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172