Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
क्रमाणां - अंहीणां नखा-नखराः, तेभ्यो निर्गता याः प्रभाः कान्तयः, तेषां दण्डाः सम्मिलितरुचिप्रपञ्चाः । उल्लासिन-ऊर्ध्व | | मुखं गच्छन्तो ये क्रमनखनिर्गतप्रभादण्डाः, तेषां छलं - व्याजः, तेन । यः किल यं मार्ग दर्शयति स तदभिमुखं दण्डादिकं व्यापार्य दर्शयति, ततो भगवतोरपि ऊर्ध्वोल्लसत्पदनखकिरणदण्डौ प्रणमतः प्रति मुक्तिमार्ग ऊर्ध्वं वर्तमानं दर्शयन्ताविवोत्प्रेक्ष्यते । तथा पुनः कीदृशौ ?, निर्यज्ज्ञानाङ्करोत्करौ, ज्ञानस्याङ्कुरा ज्ञानाङ्कुराः, तेषां उत्करः- समूहः, निर्यन्-निर्गच्छन् ज्ञानाङ्कुरोत्करौ यकाभ्यां तौ निर्यज्ज्ञानाङ्कुरोत्करौ । कस्मात् ?, कुन्देन्दुज्वलदन्तकान्तिमिषतः । कुन्दं माध्यं पुष्पं, इन्दुश्चन्द्रः, तयोरिवोज्ज्वलाः- शुभ्रा ये दन्ता-रदास्तेषां कान्तिः - प्रभा, तस्या मिषं - व्याजः, तस्मात् । एतेन भगवतोर्ज्ञानक्षेत्रत्वमुक्तं स्यात् ॥ १ ॥
भगवत्स्तुतिप्रतिज्ञां [प्रतिज्ञाय ] स्वस्य रामसिक्यविलसितं दर्शयितुं भगवत्स्तुताव सामर्थ्यमाह - चरमजलहिनीरं जो मिणिज्जंजलीहिं, खयसमयसमीरं जो जिणिज्जा गईए ।
( चरमजलधिनीरं यो मिनुयादञ्जलिभिः, क्षयसमयसमीरं यो जयेद्गत्या । )
Jain Education International
सयलनह्यलं वा लंघए जो परहिं, अजियमहव संतिं सो समत्थो धुणेउं ॥ २ ॥ - मालिनी ( सकलनभस्तलं वा लङ्घयेद्यः पदैः, अजितमथवा शान्ति स समर्थः स्तोतुम् ॥ २ ॥ )
१ “माघे भवं माध्यम्” इत्यमरवृत्तौ । २ "ननमयययुतेयं मालिनी भोगिलोकैः ॥ ८४ ॥” यतिरिति वृत्तरत्नाकरे तृतीयेऽध्याये ।
For Private & Personal Use Only
नगणः-नगणः- मगणः- यगणः- यगणः ।। 111 sss Iss ISS
अष्टभिस्तभिश्च
www.jainelibrary.org

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172