Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
SESUAISSISSISSES
परिब्भमंतेण कह कह वि ॥ ३८॥ जीवेन लभ्यत इयं, मनुजगतिः सन्मणीखनीतुल्या। तत्थ वि दुलहो चिंतामणिव जिणदेसिओ धम्मो ॥ ३९ ॥ पशुपालोऽत्र यथा खलु, मणिं न लेभेऽनुपातसुकृतधनः । जह पुण्णवित्तजुत्तो, वणिपुत्तो पुण तयं पत्तो ॥ ४०॥ तद्वद्गतगुणविभवो, जीवो लभते न धर्मरत्नमिदम् । अविकलनिम्मलगुणगण-विहवभरो पावइ तयं तु ॥४१॥ (श्रीधर्मरत्नप्रकरणवृत्तौ श्रीदेवेन्द्रसूरिकृतायां)॥९५॥ | जह दिट्ठीसंजोगो, न होइ जचंधयाण जीवाणं । तह जिणमयसंजोगो, न होइ मिच्छंधजीवाणं ॥९६॥ ।
व्याख्या-यथा 'जात्यन्धानां' आजन्मतोऽन्धीभूतानां 'जीवानां' प्राणिनां 'दृष्टिसंयोग'श्चक्षुस्सम्बन्धो न भवति, तथा 'मिथ्यात्वेन' कुवासनया 'अन्धा' विवेकविकला ये जीवास्तेषां 'जिनमतस्य' श्रीजिनशासनस्य 'संयोगः' प्राप्तिर्न भवति ॥१६॥ पच्चक्खमणंतगुणा, जिर्णिदधम्मे न दोसलेसोऽवि। तहवि हु अन्नाणंऽधा, न रमंति कयावि तम्मि जिया ॥९७॥ __ व्याख्या-श्रीजिनेन्द्रधर्मे 'प्रत्यक्षं साक्षादनन्तगुणा इहलोके यशःप्रभृतिप्राप्तिः परलोके च स्वर्गमोक्षसौख्यावाप्तिः, नाऽस्मिन् दोषाणां-अयशम्प्रभृतीनां 'लेशोऽपि' लवोऽपि, तथापि 'हु निश्चये 'अज्ञानेन' यथावत्स्वरूपानवबोधेन, अन्धा
जीवाः कदाऽपि तस्मिन्' जिनेन्द्रधर्मे 'न रमन्त एवं' न धृति बनन्त्येव, अज्ञानित्वादेव ॥ ९७ ॥ हामिच्छे अणंतदोसा, पयडादीसंति नवि य गुणलेसो। तहवि य तं चेव जिया, ही!! मोहंधा निसेवंति ॥९८॥
- व्याख्या-'मिथ्यात्वे' कुगुरुकुदेवकुधर्माङ्गीकाररूपाध्यवसाये अनन्तदोषा नरकपातादयः 'प्रकटाः' स्पष्टा दृश्यन्ते,
CAUTARIOS DE CASAISIAIS
Jain Educati
onal
For Private & Personal use only
jainelibrary.org

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172