Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 106
________________ वैराग्यरसायन प्रकरणम्। सच्छायम्। HOSSAISISSEPROGRAMS चउबिहकसायरुक्खो, हिंसादढमूलविसयबहुसाहो । जम्मजरामरणफलो, उम्मुलेयवो य मूलाओ॥१८॥ भीमम्मि भवसमुद्दे, पडिया कीसंति पाणिणो मूढा । न सरंति निरुयवेरग्ग-बंधवं बंधणविमुक्कं ॥१९॥ करुणाकमलाइन्ने, आगमउज्जलजलेण पडिपुन्ने । बारस भावणहंसे, झीलह वेरग्गपउमदहे ॥२०॥ कल्लोलचवललच्छी, सयणाणं संगमा सुविणतुल्ला । तडिदिव चलं वियाणह, जुवणदेहं जरागेहं ॥ २१ ॥ सिद्धिपुरबारअग्गल-सरिसं उज्झिय ममत्तभावं खु । तण्हामहाऽहिमंतं, चिंतसु निम्ममत्तणं धीर ! ॥ २२॥ इंदाइया य देवा, मरंति कालेण पीडियाऽसरणा । ता तुम्भ मरणकाले, होही को नाम सरणं च ? ॥२३॥ पियमायभायपरियण-जणेसु पासंतएसुरे जीव !। जममंदिरं नीओ, अत्ताणो सकयकम्मेहिं ॥२४॥ चतुर्विधकषायवृक्षो, हिंसादृढमूलविषयबहुशाखः । जन्मजरामरणफल, उन्मूलयितव्यश्च मूलतः ॥ १८ ॥ भीमे भवसमुद्रे, पतिता क्लिष्यन्ते प्राणिनो मूढाः। न स्मरन्ति नीरुजवैराग्य-बान्धवं बन्धनविमुक्तम् ॥ १९ ॥ करुणाकमलाकीणे, आगमोज्वलजलेन प्रतिपूर्णे। द्वादशभावनाहंसे, स्नात वैराग्यपद्मद्रहे ॥२०॥ कल्लोलचपलालक्ष्मीः , स्वजनानां सङ्गमाः स्वमतुल्याः। तडिदिव चलं विजानीत, यौवनदेहं जरागेहम् ॥ २१॥ सिद्धिपुरद्वारअर्गला-सदृशं उज्झित्वा ममत्वभावं खलु । तृष्णामहाऽहिमन्त्रं, चिन्तय निर्ममत्वं धीर ! ॥२२॥ इन्द्रादिकाश्च देवा, नियन्ते कालेन पीडिता अशरणाः। ततस्तव मरणकाले, भविष्यति को नाम शरणं च ? ॥२३॥ पितृमातृभ्रातृपरिजन-जनेषु पश्यत्सु रे जीव ! । यममन्दिरं नीत, अत्राणः [अशरणस्सन्] स्वकृतकर्मभिः ॥ २४ ॥ Jain Education international For Private &Personal use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172