Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education International
विश्लेषे स्मरवह्निनाऽनुसमयं दन्दह्यमानात्मनां भ्रातः ! सर्वदशासु दुःखगहनं धिक्कामिनां जीवितम् ॥११॥ ( शार्दूल० ) मध्येऽस्याः कृशतां कुरङ्गकदृशो भूनेत्रयोर्वक्रतां, कौटिल्यं चिकुरेषु रागमधरे मान्द्यं गतिप्रक्रमे ।
काठिन्यं कुचमण्डले तरलतामक्ष्णोर्निरीक्ष्य स्फुटं वैराग्यं न भजन्ति मन्दमतयः कामातुरा ही !! नराः ॥ १२ ॥ ( शार्दू ० ) पाण्डुत्वं गमितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं चक्षुः क्षीणबलं कृतं श्रवणयोर्बाधिर्यमुत्पादितम् । स्थानभ्रंशमवापिताश्च जरया दन्तास्थिमां सत्वचः, पश्यन्तोऽपि जडा हहा !! हृदि सदा ध्यायन्ति तां प्रेयसीम् ॥ १३॥ ( शा० ) अन्यायार्जितवित्तवत्क्वचिदपि भ्रष्टं समस्तै रदै - स्तापक्लान्ततमालपत्रवदभूदङ्गं वलीभङ्गरम् ।
केशेषु क्षणचन्द्रवद्धवलिमा व्यक्तं श्रितो यद्यपि, स्वैरं धावति मे तथापि हृदयं भोगेषु मुग्धं हहा !! ॥ १४॥ ( शार्दूल० ) उद्गृणन्ति प्रपञ्चेन, योषितो गद्गदां गिरम् । तामामनन्ति प्रेमोक्तिं, कामग्रहिलचेतसः ॥ १५ ॥ (अनुष्टुब्वृत्तम् ) यावद्दुष्टरक्षयाय नितरां नाहारलौल्यं जितं, सिद्धान्तार्थमहौषधेर्निरुपमचूर्णो न जीर्णो हृदि । पीतं ज्ञानलघुदकं न विधिना तावत्स्मरोत्थो ज्वरः, शान्तिं याति न तात्त्विक हृदय ! हे शेषैरलं भेषजैः ॥ १६ ॥ ( शा० ) शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि, प्रद्युर्न्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति ।
तन्वीनेत्र चकोर पार्वणविधौ सौभाग्यलक्ष्मीनिधौ, धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ १७ ॥ ( शा०) सम्यक्परिहृता येन, कामिनी गजगामिनी । किं करिष्यति ? रुष्टोऽपि तस्य वीरवरः स्मरः ॥ १८ ॥ ( अनुष्टुवृत्तम् ) १ केशेषु । २ प्राप्तान् । ३ केशान् । ४ ( पूर्णिमाचन्द्रवत्) । ५ असा वियन्तः पुंसि वर्त्तते । ६ कामः । ७ स्त्री ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172