Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 105
________________ Donor नरखित्तदीहकमले, दिसादलढे वि नागनालिल्ले । निचं पिकालभमरो, जणमयरंदं पियइ बहुहा ॥११॥ कोहानलं जलंतं, पज्जालंतं सरीरतिणकुडीरं । संवेगसीयसीयल-खमाजलेणं च विज्झवह ॥१२॥ तनुगहणवणुप्पन्नं, उम्मुलंतविवेयतरुमणहं । मिउभावअंकुसेणं, माणगयंदं वसीकुणह ॥१३॥ जा अइकुडिला डसइ, अप्पापुरिसं च विस्सदोहयरा । अज्जवमहोरगेणं, तं मायासप्पिणिं जिणह ॥१४॥ सुहं देहसिरिघराओ, जीवनिवइणो य गुणगणनिहाणं । गिण्हतं हो! साहह, तण्हाचोरं महाघोरं ॥१५॥ इच्छानिरोहमुग्गर-पहारपूरेण लोहगुरुकुंभं । तह संचुन्नह विवुहा !, पुणोवि न जह तारिसो होइ ॥ १६॥ देहुजाणाओ वि य, नीहरमाणं च मोहवेयालं । अन्नाणजणणिपुत्तं, कीलह वेरग्गमंतेण ॥ १७॥ नरक्षेत्रदीर्घकमले, दिशादलाट्येऽपि नागनालीके । नित्यमपि कालभ्रमरो, जनमकरन्दं पिबति बहुधा ॥११॥ क्रोधानलं ज्वलन्तं, प्रज्वालयन्तं शरीरतृणकुटीरं । संवेगशीतशीतल-क्षमाजलेन च विध्यापयत ॥ १२॥ तनुगहनवनोत्पन्नं, उन्मूल्यमानविवेकतरुमनघं । मृदुभावअङ्कशेन, मानगजेन्द्र वशीकुरुत ॥१३॥ या अतिकुटिला दशति, आत्मपुरुषं च विश्वद्रोहकरी । आर्जवमहोरगेण, तां मायासर्पिणीं जयत ॥१४॥ सुखं देहश्रीगृहाद्, जीवनृपतेश्च गुणगणनिधानं । गृहन्तं भोः! साधयत, तृष्णाचोरं महाघोरम् ॥ १५॥ इच्छानिरोधमुद्गर-प्रहारपूरेण लोभगुरुकुम्भं । तथा सञ्चूर्णयत विबुधाः!, पुनरपि न यथा तादृशो भवति ॥१६॥ | देहोद्यानादपि च, निस्सरमाणं च मोहवेतालं । अज्ञानजननीपुत्रं, कीलयत वैराग्यमन्त्रेण ॥ १७ ॥ नात्पन्न, उन्मूल्यमानम्मपुरुष च विश्वद्रोहगहन्तं भो ! साधा पुनर Jain Educaton in tonal For Private &Personal use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172