Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 73
________________ युज्येत गाय, यदि तत्स्थान प्राप्तपूर्व नाऽभविष्यत् , तच्चाऽनेकशः प्राप्तपूर्वम् , अतस्तल्लाभालाभयो!त्कर्षापकाँ विधेयाविति, आह च "तम्हा” इत्यादि, यतोऽनादौ संसारे पर्यटताऽसुमताऽदृष्टायत्तान्यसकृदुच्चावचानि स्थानान्यनुभूतानि, तस्मात्ककथञ्चिदुच्चादिकं मदस्थानमवाप्य 'पण्डितो' हेयोपादेयतत्त्वज्ञो' न हृष्ये'न्न हर्ष विदध्याद्, उक्तं च-'सर्वसुखान्यपि बहुशः,17 प्राप्तान्यटता मयाऽत्र संसारे । उच्चैःस्थानानि तथा, तेन न मे विस्मयस्तेषु ॥१॥ जई सो वि णिज्जरमओ, पडिसिद्धो अट्टमाणमहणेहिं । अवसेसमयट्ठाणा, परिहरियवा पयत्तेणं ॥२॥' नाऽप्यवगीतस्थानावाप्तौ वैमनस्यं विदध्याद, आह च "णो कुज्झे" अदृष्टवशात्तथाभूतलोकासम्मतं जातिकुलरूपबललाभादिकमधममवाप्य 'न कुप्ये'न्न क्रोधं कुर्यात् , 5/ कतरन्नीचस्थानं शब्दादिकं वा दुःखं मया नाऽनुभूतमित्येवमवगम्य नोद्वेगवशगेन भाव्यमुक्तं च-'अवमानात्परिभ्रं-13 शा-धवन्धधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि ॥१॥ संते य अविम्हईडं, असोइडं पंडिएण य असंते । सक्का हु दुमोवमियं, हियएण हियं धरतेणं ॥२॥ होऊण चक्कवट्टी, पुहुइवती विमलपंडुरच्छत्तो । सो चेव नाम भुजो, अणाहसालालओ होइ ॥३॥” ॥ ६॥ नरएसु वेयणाओ, अणोवमाओ असायबहुलाओ।रे जीव ! तए पत्ता, अणंतखुत्तो बहुविहाओ ॥११॥ यदि सोऽपि निर्जरामदः, प्रतिषिद्धोऽष्टमानमथनैः । अवशेषमदस्थानानि, परिहतव्यानि प्रयतेन ॥॥ २ सत्सु चाविस्मे तुमशोचितुं पण्डितेन चाऽसरम् । शक्यं हि द्रुमोपमितं, हृदयेन हितं धरताम् ॥ २॥ भूत्वा चक्रवर्ती, पृथिवीपतिविमलपाण्डुरच्छत्रः । स एव नाम भूयो-ऽनाथशालालयो भवति ॥३॥ Jan Education : For Private &Personal use Only

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172