Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 52
________________ गुणविनयीयाव्याख्या। वैराग्य याच्छिउदरचक्षुरुरःप्रभृत्यवयवेषु स्वत एव भिद्यत इति भिदुरं, तथा 'विध्वंसनधर्म' पाणिपादाद्यवयवविध्वंसनात्, तथा अवश्यम्भावसम्भावितं त्रियामान्ते सूर्योदयवद् ध्रुवं, न तथा यत् तदध्रुवं, तथा अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया शतकम्। कूटस्थ नित्यत्वेन व्यवस्थितं सन्नित्यं, नैवं यत्तदनित्यमिति, तथा तेन तेन रूपेणोदकधारावच्छश्वद्भवतीति शा-8 विश्वतं, ततोऽन्यदशाश्वतं, तथेष्टाहारोपभोगतया धृत्युपष्टम्भादौदारिकशरीरवर्गणापरमाणूपचयाच्चयस्तदभावेन तद्विचटना दपचयः, चयापचयौ विद्येते यस्य तच्चयापचयिकं, अत एव विविधः 'परिणामो' अन्यथाभावात्मको 'धर्मः' स्वभावो यस्य तद्विपरिणामधर्म" [इति सिद्ध. सा०प्र० स० मुद्रिते १८७ पत्रे ], यतश्चैवम्भूतमिदं शरीरकं, तथा 'शाश्वतस्वरूपो' अप्रच्युतानुत्पन्नस्वरूपो 'जीव' आत्मा 'अन्यः' शरीराद् भिन्नस्तदपगमे तदनपगमात् , तर्हि परस्परं विभेदे अनयोः शरीरात्मनोः परस्परं सम्बन्धः कथं? इत्याह-'कर्मवशात् कर्मपरतन्त्रतयाऽनयोः 'सम्बन्धः' संयोगः, अतस्तवाऽस्मिन् शरीरे को 'निर्बन्धः' अनुवन्धः-का मूच्छी ?, उक्तं च-"मंसऽट्ठिरुहिरण्हारू-वणद्धकलमलयमेयमज्जासु । पुणमि चम्मकोसे, दुग्गंधे असुइबीभच्छे ॥१॥ संचारिमजंतगलं-तवच्चमुत्तंतसययपुण्णमि । देहे होज्जा ? किं रा-गकारणं असुइहेउम्मि |॥२॥” अतः शरीरेऽनुबन्धं परित्यज्य किश्चिद्धर्मे उद्यम कुर्विति भावः ॥ ३०॥ कह आयं कह चलियं, तुम पि कह आगओ कहं गमिही । अनुन्नं पि न याणह, जीव ! कुटुंबं कओ तुज्झ ? ३१ | व्याख्या-हे जीव !, आत्मन् ! इदं 'कुटुम्ब' मातृपितृभ्रात्रादि कुत आगतं ?, तथा 'कुत्र चलितं' इतो मृत्वा कुत्र Jain Educatio n al For Private &Personal use Only Halhiainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172