Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शके ] " गंडी' अदुवा कोढी', रायंसी अवमारियं । कोणियं झिमियं चेव, कुणियं खुज्जियं तहा ॥१॥ उदरिं च पास. मूयं च, सूणियं च गिलासणिं । वेवइयं पीढंसप्पिं च, सिलिवयं मधुमेहणं ॥२॥ सोलस एए रोगा, अक्खाया अणुपुवसो । अह णं फुसंति आयंका, फासा य असमंजसा ॥३॥" तथा मरणानि च दुःखं, अनेकभवमरणापेक्षया बहुवचनं, यदुक्तं-"आउं संविल्लतो, सिढिलंतो बंधणाई सवाई। देहदिई मुयंतो, झायइ कलुणं बहुं जीवो ॥१॥ इकं पि नत्थि
"वातपित्तश्लेष्मसन्निपातजं चतुर्दा गण्डं, तदस्यास्तीति गण्डी-गण्डमालावानित्यादि । अथवेत्येतत्प्रति रोगमभिसम्बध्यते। २ तथा 'कुष्टी' कुष्ठमष्टादशभेदं, तदस्यास्तीति कुष्टी । ३ राजांसो-राजयक्ष्मा, सोऽस्यास्तीति राजांसी-क्षयीत्यर्थः। ४ अपस्मारो वातपित्तश्लेष्मसन्निपातजत्वाच्चतुर्दा, तद्वानपगतसदसद्वि|वेको भ्रममूछादिकामवस्थामनुभवति प्राणीति । ५ अक्षिरोगः-एकाक्षिकत्वादि। ६ जाड्यता-सर्वशरीरावयवानामवशित्वमिति । ७ गर्भाधानदोषाद् हस्बैक|पादो न्यूनैकपाणिवी कुणिः। ८ कुछ पृष्टादावस्यास्तीति कुजी, मातापितृशोणितशुक्रदोषेण गर्भस्य दोषोद्भवाः कुलवामनकादयो दोषा भवन्तीति । ९ वा| तपित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी, तत्र जलोदर्यसाध्यः, शेषास्वचिरोस्थिताः साध्या इति । १० "पास मूयं च"त्ति पश्य-अवधारय मूकं मन्मनभाषिणं वा, गर्भदोषादेव जातं तदुत्तरकालं च । ११ शूनत्वं-ध्वयधुर्वातपित्तश्लेष्मसन्निपातरक्ताभिधातजोऽयं षोढेति । १२ "गिलासणि"ति भस्म| को व्याधिः, स च वातपित्तोत्कटतया श्लेष्मन्यूनतयोपजायत इति । १३ वातसमुत्थः शरीरावयवानां कम्प इति । १४ जन्तुर्गभंदोषात् पीठसर्पित्वेनोत्पपद्यते, जातो वा कर्मदोषाद् भवति । १५श्लीपद-पादादौ काठिन्यं, तद्यथा-प्रकुपितवातपित्तश्लेष्माणोऽधःप्रपन्नावद्धणो(वंक्षो)रुजङ्घास्ववतिष्ठमानाः |
कालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति तच्छलीपदामित्याचक्षते-"पुराणोदक मिष्टाः, सर्वत्र्तषु च शीतलाः । ये देशास्तेषु जायन्ते, श्लीपदानित | विशेषतः ॥१॥ पादयोई स्तयोश्चापि, श्लीपदं जायते तृणाम् । काष्ठनाशास्वपि च, केचिच्छिन्दन्ति तद्विदः ॥ २॥"। १६ मधुमेहो-बस्तिरोगः, स विद्यते हायस्थासौ मधुमेही, मधुतुल्यप्रस्राववा नित्यर्थः" । [इति टीकायां शीलादाचार्य मिथाः] ।
Jan Educaton
n
al
For Private &Personal use Only
MIMiainelibrary.org

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172