Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 45
________________ Jain Education व्याख्या - किलेत्यागमो तौ, 'लोके 'योनीनां' जीवोत्पत्तिस्थानानां चतुरशीतिः 'प्रमुखशतसहस्राणि भेदलक्षाणि, विद्यन्ते, 'जीवः' प्राणी, एकैकस्यां च योनावनन्तवारान् समुत्पन्नः ॥ १८ ॥ मायापियबंधूहिं, संसारत्थेहिं पूरिओ लोओ । बहुजोणिनिवासीहिं, न य ते ताणं च सरणं च ॥ १९ ॥ व्याख्या - 'बहुयोनि निवासिभिश्चतुरशीतिलक्षप्रमाणयोनिवासिभिः 'संसारस्यै' र्भवस्थितैर्मातापितृबन्धुभिरयं लोकः 'पूरितो' भृतः, अमी जन्तवः सर्वेऽपि कदाचिन्मातृत्वेन कदाचित्पितृत्वेन कदाचिद्वन्धुत्वेन जाता इति, न च ते संसांरस्था मात्रादयस्त्राणं भवन्ति, आपत्तरणसमर्थं त्राणमुच्यते, यथा महास्रोतोभिरुह्यमाणः सुकर्णधाराधिष्ठितं प्लव (पोत ) - मासाद्याऽऽपस्तरतीति न च ते शरणं भवन्ति, शरणं पुनर्यदवष्टम्भान्निर्भयैः स्थीयते, तत्पुनदुर्ग पर्वतः पुरुषो वेति, तथाऽत्र न कश्चिदस्तीति उक्तं च - " जन्मजरामरणभयै-रभिद्रुते व्याधिवेदनाग्रस्ते । जिनवचनादन्यत्र तु नास्ति [च] शरणं वचिल्लोके ॥ १ ॥” ॥ १९ ॥ जीवो वाहिविलुत्तो, सफरो इव निजले तडप्फडए । सयलो वि जणो पिच्छर, को सक्को वेयणाविगमे ? ॥ २० ॥ व्याख्या - जीवो 'व्याधिभी' रोगैः 'विलुप्तोऽभिगुतो 'निर्जले' जलरहितप्रदेशे 'शफर इव' मत्स्य इव " तडफडए "त्ति आकुली भवति, तथाविधं रोगैः पीड्यमानं जनं सकलोऽपि जनः 'पश्यति' अवलोकते, परं तस्य 'वेदनायाः' पीडाया, 'विगमे' विनाशे, कः पुरुषः 'शक्तः' समर्थः ?, अपि तु न कोऽपि तत्पीडामपगमयतीत्यर्थः ॥ २० ॥ ronal For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172