Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
बालाग्रकोटिमात्रेऽपि स्थाने 'बहुशो' बहून् वारान् 'जीवाः' प्राणिनः, 'सुखदुःखपरम्परां' सातासातपरिपाटी, न प्राप्ताः, एतावता जीवाः कर्मवशगाः सर्वत्र कदाचित्सुखं कदाचिदुःखं प्रापुरित्यर्थः ॥ २४ ॥
सवाओ रिद्धीओ, पत्ता सवे वि सयणसंबंधा । संसारे ता विरमसु, तत्तो जइ मुणसि अप्पाणं ॥२५॥ । व्याख्या-हे आत्मन् ! संसारे पर्यटता भवता सर्वा 'ऋद्धयः' सम्पदः, प्राप्ता, अपि शब्दश्चार्थश्च पुनस्त्वया सर्वे स्वजनसम्बन्धा मातापितृभ्रात्रादिभेदभिन्नाः प्राप्ताः, यतो "मातापितृसहस्राणि, पुत्रदारशतानि च । युगे युगे व्यतीतानि, मोहस्तेषु न युज्यते ॥१॥" अयुक्तत्वं च "दाराः परिभवकारा, बन्धुजनो बन्धनं विषं विषयाः। कोऽयं जनस्य मोहो ?, ये रिपवस्तेषु सुहृदाशा ॥२॥" "ता” इति तस्मात्कारणात् यद्यात्मानं सुखिनं भवन्तं जानासि तदा तदृद्धिस्वजनसम्ब-1 न्धेभ्यो 'विरमस्व' निवर्तस्व, विरतेः सुखकारणत्वादिति ॥२५॥ एगो बंधइ कम्म, एगो वहबंधमरणवसणाई। विसहइ भवंमि भमडइ, एगुचिय कम्मवेलविओ॥ २६॥ । व्याख्या-एक एव' असहाय एव जीवः 'कर्म' ज्ञानावरणीयादि, 'बध्नाति' आत्मना सह संश्लिष्टं करोति, तथा एक एव भवान्तरे 'वध'स्ताडनं, 'बन्धो' रज्वादिना संयमनं, 'मरणं' प्राणच्यवनं, 'व्यसनं' आपत् , ततो वधश्च बन्धश्च हमरणं च व्यसनं च, तानि 'विषहते' अनुभवति, वधबधादिकं नरकादौ प्राप्नोतीत्यर्थः, तथा एक एव कर्मभि"लविओ"
त्ति वञ्चितः-पुण्यकरणाद्विपलब्धः सन् 'भवे' संसारे भ्रमति, वञ्चेबेलवादेशो भवति ॥ २६ ॥
SANSKALCRECAMANACANCIEO
Jan Education
total
For Private &Personal use Only
Mainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172