Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययनसूत्रम्
॥२७॥
अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा२२६-२३९
| व्याधयो व्याधा, इवैणं बाधयन्ति यम् ॥२२६॥ भीता इवामयेभ्यो ये, नष्टा रूपादयो गुणाः ॥ भीरुभृत्यैरिवो
वीशः, कथं माद्यति तैः सुधी:? ॥२२७॥ सरोषा इव ये यान्ति, सेव्यमाना अपि क्षणात् ॥ भोगेषु तेषु को नाम, प्रतिबन्धः सुमेधसाम् ? ॥२२८॥ यतो गुणाः प्रणश्यन्ति वैराग्यविनयादयः ॥ परिग्रहे ग्रह इवा-ऽऽग्रहः कस्तत्र | धीमताम् ? ॥२२९॥ तन्ममत्वं शरीरादे-रद्य श्वो वा विनाशिनः॥ विहाय शाश्वतसुख-प्रदायि व्रतमाददे ॥२३०॥ ध्यात्वेति नन्दनं न्यस्य, राज्ये प्राज्यमतिर्नृपः ॥ विनयंधरसूरीणा-मन्तिके व्रतमग्रहीत् ॥२३१॥ ततः सर्वाणि रत्नानि, सर्वा राज्यो नृपाः समे ॥ निखिला निधयो यक्षाः, सैन्याः प्रकृतयस्तथा ॥ २३२ ॥ गाढानुरागात्तत्पृष्ठे, षण्मासी यावदभ्रमन् ॥ प्रभो! विनाऽपराधं नः, किं जहासीति वादिनः ॥२३३॥ [ युग्मम् ] सिंहावलोकितेनाऽपि, नापश्यत्संयतस्तु तान् ॥ ततो नत्वोनसत्त्वं तं, ययुस्ते स्वस्वमास्पदम् ॥२३४॥ मुनिस्तु षष्ठतपसः, पारणे गोचरं गतः ॥ चीनकान्नमजातक-युक्तं सम्प्राप्य भुक्तवान् ॥२३५॥ भूयो भूयोऽपि षष्ठान्ते, पारणं सोऽतनोत्तथा ॥ ततो ववृधिरे तस्य, रोगा नीरादिवाङ्कुराः ॥२३६॥ कंडू: कुक्षिदृशोः पीडे, कास-श्वास-ज्वराऽरुचीः ॥ इति सप्तामयान् सेहे, सप्त वर्षशतानि सः ॥२३८॥ तस्यैवं सहमानस्य, सर्वानपि परीषहान् ॥ प्रकुर्वतस्तपस्तीवं, वार्त्तवार्तामकुर्वतः ॥२३८॥ मलामर्शशकृन्मूत्र-सर्वोषध्यः कफौषधिः ॥ संभिन्नश्रोतोऽभिधा चे-त्यभूवन् सप्त लब्धयः ॥२३९॥ [ युग्मम् ]
UTR-2
॥२७॥
१ सुखवार्ताम् ॥

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386