Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्य
यनसूत्रम्
एकोनविंश
मध्ययनम् गा ७५-७७
॥३७६॥
सुकुमारो वा ? येन चेदृश्यो नरकादिव्यथाः सोढास्तस्य कथं दीक्षा दुष्करेत्यतोऽसौ मया ग्राझैवेत्येकत्रिंशत्सूत्रार्थः ॥७४॥ तत्रेत्थमुक्त्वा स्थितेमूलम्--तं बितऽम्मापिअरो, छंदेणं पुत्त ! पव्वया । नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया ॥७५॥
व्याख्या--'छंदेणंति' छन्दसाऽभिप्रायेण यथारुचीत्यर्थः, पुत्र ! प्रव्रज, नवरं केवलं, पुनर्विशेषणे, दुःखं दुःखहेतुर्निःप्रतिकर्मता रोगाद्युत्पत्तौ प्रतिकारकरणमिति सूत्रार्थः ।।७५॥ इत्थं पितृभ्यामुक्ते मृगापुत्रः स्माहमूलम्--सो बिंतऽम्मापिअरो! , एवमेअं जहा फुडं । परिकम्मं को कुणइ, अरण्णे मिअपक्खिणं? ॥७६॥
व्याख्या--स ब्रूते हे अम्बापितरौ ! एवमेतन्निःप्रतिकर्मताया यदुःखरूपत्वमुक्तं यथा स्फुटं सत्यं, परं परिभाव्यतामिदं, परिकर्म चिकित्सां कः करोत्यरण्ये मृगपक्षिणां ? तेऽपि च जीवन्ति विचरन्ति च, ततः किमस्या दुःखरूपत्वमिति भावः ॥७६॥ ततश्च -- मूलम्--एगभूओ अरणे वा, जहा उ चरई मिगो । एवं धम्मं चरिस्सामि, संजमेण तवेण य ॥७७॥
व्याख्या--एकभूत एकत्वम्प्राप्त: 'अरण्णेवत्ति' अरण्येऽटव्यां, वा पूरणे, 'जहा उत्ति' यथैव चरति मृगः, एवं | धर्म चरिष्यामि संयमेन तपसा च हेतभूतेन ॥७७।।
UTR-2
॥३७६॥

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386