Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 383
________________ उत्तराध्ययनसूत्रम् ॥३८१॥ एकोनविंशमध्ययनम् (१९) गा९३-९६ मूलम्--अप्पसत्थेहिं दारेहि, सवओ पिहिआसवो । अज्झप्पझाणजोगेहिं, पसत्थदमसासणो ॥१३॥ व्याख्या--अप्रशस्तेभ्यो द्वारेभ्यः कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः सर्वतः सर्वेभ्यो निवृत्त इति गम्यते, अत * एव पिहिताश्रवो रुद्धकर्मागमः । कैरयमीदृशोऽभूदित्याह-'अज्झप्पेत्यादि' अध्यात्म आत्मनि ये ध्यानयोगाः शुभध्यानव्यापारास्तैः प्रशस्तो दम उपशम: शासनं च जिनागमात्मकं यस्य स तथेति ॥१३॥ मूलम्-एवं नाणेण चरणेणं, दंसणेण तवेण य । भावणाहि अ सुद्धाह, सम्मं भावित्तु अप्पयं ॥१४॥ ___ व्याख्या--'भावणाहित्ति' भावनाभित्र्तविषयाभिरनित्यतादिभिर्वा, शुद्धाभिर्निर्निदानाभिः, सम्यग् भावयित्वा तन्मयतां नीत्वा आत्मानम् ॥१४॥ मूलम् - बहुआणि उ वासाणि, सामण्णमणुपालिआ । मासिएण उ भत्तेणं, सिद्धि पत्तो अणुत्तरं ॥१५॥ व्याख्या-'मासिएण उत्ति' मासिकेन, तुः पूर्ती, 'भत्तेणंति' भीमो भीमसेन इतिन्यायाद्भक्तेन भक्तप्रत्याख्यानेन * मासिकानशनेनेत्यर्थः । इति सूत्राष्टकार्थः ॥ ९५ ॥ अथोपसंहारपूर्वमुपदिशन्नाह-- J| मूलम्--एवं करंति संबुद्धा, पंडिआ पविअक्खणा । विणिअद्भृति भोगेसु, मिआपुत्ते जहामिसी ॥१६॥ व्याख्या--'जहामिसीत्ति' यथा ऋषिर्मकारोऽलाक्षणिकः ॥९६॥ पुनः प्रकारान्तरेणोपदेशमाह UTR-2 ॥३८॥

Loading...

Page Navigation
1 ... 381 382 383 384 385 386