Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्य
यनसूत्रम् ॥३७९॥
१५
१८
व्याख्या--मृगस्येव चर्या मृगचर्या तां निः प्रतिकर्मतादिकां चरिष्यामीति कुमारेणोक्ते पितृभ्यामभाणि, एवं हे पुत्र ! भवतो यथा रुचितं तथा सुखं ते भवत्विति शेषः । इत्थं ताभ्यामनुज्ञातो जहाति त्यजति उपधिं परिग्रहं ततः ॥८४॥ उक्तमेव अर्थ सविस्तरमाह
मूलम् - मिअचारिअं चरिस्सामि, सव्वदुक्खविमोक्खणीं । तुब्भेहिं समणुण्णाओ, गच्छ पुत्त! जहासुहं ॥८५॥ व्याख्या--'गच्छ पुत्तत्ति' गच्छ पुत्र ! मृगचर्ययेति प्रक्रम:, यथासुखं सुखस्यानतिक्रमेणेति पित्रोर्वचः ॥ ८५ ॥ मूलम् -- एवं स अम्मापिअरो अणुमाणित्ता ण बहुविहं । ममत्तं छिंदई ताहे, महानागुव्व कंचुअं ॥८६॥
व्याख्या एवं स मातापितरौ अनुमान्यानुज्ञाप्य ममत्वं छिनत्ति, 'ताहेत्ति' तदा, महानाग इव कञ्चुकं यथाऽसौ चिरप्ररूढतया ऽतिजरठमपि कञ्चकमपनयति तथाऽयमप्यनादिभवाभ्यस्तमपि ममत्वमिति ॥८६॥ अनेनान्तरोपधित्याग उक्तो, बहिरुपधित्यागमाह-
मूलम् इड्डी वित्तं च मित्ते अ, पुत्त दारं च नायओ । रेणुअंव पडे लग्गं, निद्धुणित्ता ण निग्गओ ॥८७॥ व्याख्या-- ऋद्धिं करितुरगादिसम्पदं, 'नायओत्ति' ज्ञातीन् स्वजनान् 'निद्भुणित्तत्ति' निर्द्धय त्यक्त्वा निर्गतो गृह्यनिष्क्रान्तः प्रव्रजित इति सूत्रचतुष्कार्थः ॥८७॥ ततोऽसौ कीदृक् जातः किञ्च तस्य फलमभूदित्याह-
एकोनविंशमध्ययनम्
( १९ ) गा८५-८७
UTR-2
॥३७९ ॥

Page Navigation
1 ... 379 380 381 382 383 384 385 386