Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 382
________________ उत्तराध्य यनसूत्रम् ॥३८० ॥ ३ w १२ मूलम् - पंचमहव्वयजुत्तो, पंचहिं समिओ तिगुत्तिगुत्तो अ । सब्भिंतरवाहिरए, तवोवहामि उज्जु ॥८८॥ व्याख्या-- 'पंचर्हिति' पंचभि: समितिभिरिति शेषः, 'सब्भितरेत्यादि' साभ्यन्तरे बाह्ये तपसि उपधाने च श्रुतोपचाररूपे उद्युक्त उद्यमवान् ॥८८॥ मूलम् - निम्ममो निरहंकारो, निस्संगो चत्तगारखो । समो अ सव्वभूएसु, तसेसु थावरे अ ॥८९॥ लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, समो माणावमाणओ ॥९०॥ गारवेसु कसाएसु दंडसल्लभएस अ। निअत्तो हाससोगाओ, अनिआणो अबंधणो ॥ ९१ ॥ व्याख्या--गौरवादीनि पदानि सुब्व्यत्ययात् पञ्चम्यन्ततया व्याख्येयानि, निवृत्त इति सर्वत्र योज्यं, अबन्धनो रागादिबन्धनरहितः ॥८९॥ ॥ ९० ॥ ॥९१॥ मूलम् - अणिस्सिओ इहं लोए, परलोए अणिस्सिओ । वासीचंदणकप्पो अ, असणे अणसणे तहा ॥९२॥ व्याख्या -- अनिश्रित इह लोके परलोके च नेह लोकार्थं परलोकार्थं वा तपोऽनुष्ठायीति भावः । 'वासीचंदणकप्पो अत्ति' सूचकत्वात्सूत्रस्य वासीचन्दनव्यापारकपुरुषयोः कल्पस्तुल्यो यः स तथा तत्र वासी सूत्रधारस्य दारुतक्षणोपकरणं । अशने आहारे अनशने च तदभावे, कल्प इत्यत्रापि योज्यम् ॥९२॥ एकोनविंशमध्ययनम् गा ८८- ९२ UTR-2 ॥३८० ॥

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386